प्रबल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबलः, पुं, (प्रकृष्टं बलतीति । प्र + बल् प्राणने + अच् ।) पल्लवः । इति शब्दमाला ॥ (प्रकृष्टं बलमस्य ।) प्रकृष्टबलयुक्ते, त्रि । यथा, मार्क- ण्डेयपुराणे । ८१ । ६ । “आक्रान्तः स महाभागस्तैस्तदा प्रबला- रिभिः ॥” प्रकृष्टबले क्लीवञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबल¦ त्रि॰ प्रकृष्टं बलमस्य।

१ प्रकृष्टबलयुते। प्रकृष्टं बलतिबल--धान्यावरोधे अच्।

२ पल्लवे शब्दमाला

३ प्रसारिश्च्यांलतायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबल¦ mfn. (-लः-ला-लं)
1. Strong, powerful.
2. Important.
3. Violent.
4. Dangerous. m. (-लः) A sprout, a shoot. E. प्र before, बल् to be strong, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबल [prabala], a.

Very stong or powerful, mighty, valorous (as a man); प्रणाशनाय प्रबलस्य विद्विषः R.3.6; Ṛs.3.23.

Violent, strong, intense, excessive, very great; प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः Ś.7.24; प्रबलपुरोवातया वृष्ट्या M.4.2; प्रबलां वेदनाम् R.8.5; अबला यत्र प्रबला, बालो राजा, निरक्षरो मन्त्री Udb.; Śivamahimna 3.

Important.

Abounding with.

Dangerous, destructive.

लः N. of a Daitya.

A sprout (पल्लव). -लम् ind. Exceedingly, much.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबल/ प्र-बल mf( आ)n. strong , powerful , mighty , great , important (as a word) , violent (as pain) MBh. Ka1v. etc.

प्रबल/ प्र-बल mf( आ)n. dangerous , pernicious Ma1rkP.

प्रबल/ प्र-बल mf( आ)n. ( ifc. )abounding in Sus3r.

प्रबल/ प्र-बल m. N. of a son of कृष्णBhP.

प्रबल/ प्र-बल m. of an attendant of विष्णुib.

प्रबल/ प्र-बल m. of a दैत्यKatha1s.

प्रबल/ प्र-बल m. w.r. for प्र-वालL.

प्रबल/ प्र-बल Nom. P. लति, to become strong or powerful L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an attendent of Hari; attacked the Asura followers of Bali. भा. II. 9. १४; VIII. २१. १६.
(II)--a son of कृष्ण and माद्री. भा. X. ६१. १५.
"https://sa.wiktionary.org/w/index.php?title=प्रबल&oldid=502285" इत्यस्माद् प्रतिप्राप्तम्