प्रबोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोधः, पुं, (प्र + बुध्यौ ङ अपगमे + भावे घञ् ।) विनिद्रत्वम् । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ८१ । ६७ । “प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥”) प्रकृष्टज्ञानञ्च । यथा, -- “तावत् सत्यं जगद्भाति प्रबोधे सत्यसद्भवेत् ॥” इत्यात्मबोधग्रन्थः ॥ (यथा च रघुः । ५ । ६५ । “सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोध¦ पु॰ प्र + बुध--भावाधारादौ घञ्।

१ निदूपगमे तसाप्रकृष्टज्ञानाधारत्वात् तथात्वम्।

२ यथार्थज्ञाने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोध¦ m. (-धः)
1. Vigilance, wakefulness, active or vigilant state of being.
2. Intellect, understanding.
3. Knowledge, wisdom.
4. Sense, consciousness.
5. Awaking either from ignorance or sleep.
5. Blowing, (as of a flower.)
6. Consolation.
7. Reviving the frag- rance of a perfume. E. प्र before, बुध् to understand, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोध [prabōdha] धि [dhi] नी [nī], (धि) नी The eleventh day of the bright half of Kārtika on which Viṣṇu awakes from his four months' sleep.

प्रबोधः [prabōdhḥ], 1 Awaking (fig. also), awakening; regaining one's consciousness, consciousness; अप्रबोधाय सुष्वाप R.12.5; मोहादभूत् कष्टतरः प्रबोधः 14.56.

Blowing, expanding (of flowers)

Wakefulness, sleeplessness; चिरप्रबोधान्न संभावितं धर्मासनमध्यासितुम् Ś.6.

Vigilance, watchfulness.

Knowledge, understanding, wisdom, removal of delusion, real knowledge; as in प्रबोधचन्द्रोदय; सूतात्मजाः सवयसः प्रथितप्रबोधम् R.5.65.

Consolation.

Reviving the fragrance of a perfume.

Explaining. -Comp. -उत्सवः N. of a festival observed from the tenth to the day of full-moon in the month of Kārtika.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रबोध/ प्र-बोध m. awaking (from sleep or ignorance) , becoming conscious , consciousness Ka1v. Katha1s. Pan5cat.

प्रबोध/ प्र-बोध m. opening , blowing (of flowers) Ka1lid.

प्रबोध/ प्र-बोध m. manifestation , appearance (of intelligence) Pan5cat. ( v.l. )

प्रबोध/ प्र-बोध m. waking , wakefulness S3ak.

प्रबोध/ प्र-बोध m. knowledge , understanding , intelligence Ragh. BhP. S3a1ntis3.

प्रबोध/ प्र-बोध m. awakening (trans.) R.

प्रबोध/ प्र-बोध m. friendly admonition , good words( pl. ) Naish.

प्रबोध/ प्र-बोध m. reviving of an evaporated scent VarBr2S.

प्रबोध/ प्र-बोध m. N. of wk.

प्रबोध/ प्र-बोध m. N. of wk. (See. नारायणप्रबोध्)

प्रबोध/ प्र-बोध m. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=प्रबोध&oldid=502300" इत्यस्माद् प्रतिप्राप्तम्