प्रमय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमयः, पुं, (प्र + मी वधे + भावे अच् ।) वधः । इति हेमचन्द्रः । ३ । ३४ ॥ (यथा, राजतर- ङ्गिण्याम् । १ । ९ । “दृष्टं दृष्टं नृपोदन्तं बद्ध्वा प्रमयमीयुषाम् । अर्व्वाक्कालभवैर्वार्त्ता यत्प्रबन्धेषु पूर्य्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमय¦ पु॰ प + मी--वधे--भावे अच्। वधे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमय¦ m. (-यः)
1. Death.
2. Killing, slaughter. E. प्र before, मी to injure, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमयः [pramayḥ], 1 Death.

Ruin, downfall.

Killing, slaughter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमय/ प्र-मय 1. 2. प्र-मय. See. under प्र-माand प्र-मी.

प्रमय/ प्र- m. (for 2. See. under प्र-मी)measuring , measure L.

प्रमय/ प्र-मय m. (for 1. See. प्र-मा)(only L. )ruin , downfall , death Ka1t2h. Ra1jat. Katha1s.

प्रमय/ प्र-मय m. killing , slaughter W.

"https://sa.wiktionary.org/w/index.php?title=प्रमय&oldid=502384" इत्यस्माद् प्रतिप्राप्तम्