प्रमृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमृत¦ न॰ प्रकृष्टं मृतं ब्राणिहिंसितं यत्व। मनूक्ते कषण-रूपे जीवनोपायभेदे
“मृतन्तु याचितं भैक्षं प्रमृतंकर्षणं स्मृतम्” मनुः।
“कर्षणञ्च भूमिगतप्रचुरप्राणिम-रणनिमित्तत्वात् बहुदुःखफलकं प्रकर्षेण मृतमिव प्रमृ-तम्” कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमृत¦ mfn. (-तः-ता-तं)
1. Covered, concealed, withdrawn or gone out of sight.
2. Dead. n. (-तं) Tillage, cultivation. E. प्र before, मृ to die, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमृत [pramṛta], p. p.

Dead, deceased.

Covered, concealed.

Withdrawn or gone out of sight.

तम् Death.

Cultivation; ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा Ms.4.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमृत/ प्र- mfn. deceased , dead MBh.

प्रमृत/ प्र- mfn. withdrawn or gone out of sight

प्रमृत/ प्र- mfn. covered , concealed W.

प्रमृत/ प्र- n. death MBh. Ma1rkP.

प्रमृत/ प्र- n. tillage , cultivation (as causing the death of many beings) Mn. iv , 4 , 5 (See. x , 83 ).

प्रमृत/ प्र-मृत etc. See. प्र-मृ.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAMṚTA : One of the ways of earning wealth. There are five ways according to Manusmṛti.

Ṛtāmṛtābhyāṁ jīvettu
Mṛtena pramṛtena vā /
Satyānṛtābhyāmapi vā
Na śvavṛtyā kadācana. //
Śloka 4, Chapter 4, Manusmṛti).

Ṛtam, Amṛtam, Mṛtam, Pramṛtam and Satyānṛtam are the five ways.

Each has been described thus:Ṛtamuñchaśilaṁ jñeyam
Amṛtaṁ syādayācitam /
Mṛtantu yācitaṁ bhaikṣam
Pramṛtaṁ karṣaṇaṁ smṛtam //
Satyānṛtantu vāṇijyam
tena caivāpi jīvyate /
Sevā śvavṛttirākhyātā
Tasmāt tāṁ parivarjjayet // (Ślokas 5 and 6, Chapter 4. Manusmṛti)

(Ṛtam is the collection of grains from paddy fields with two fingers. Amṛta is that which is obtained without begging and Mṛta is that which is obtained by begging. Wealth that is obtained by agriculture is Pramṛta and that which is obtained by trade is Satyānṛta. Wealth obtained by sevā (flattery and service) is to be avoided.)


_______________________________
*1st word in left half of page 602 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रमृत&oldid=502446" इत्यस्माद् प्रतिप्राप्तम्