प्रमोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोदः, पुं, (प्र + मुद् हर्षे + भावे घञ् ।) हर्षः । इत्यमरः । १ । ४ । २४ ॥ (यथा, देवीभाग वते । ४ । २४ । ५५ । “उत्पाद्य पुत्त्रजननप्रभवं प्रमोदं दत्त्वा पुनर्विरहजं किल दुःखभारम् । त्वं क्रीडसे सुललितैः स्वलु तैर्विहारै- र्नोचेत् कथं मम सुताप्तिरतिर्वृथा स्यात् ॥” आमोदः । स तु गन्धविशेषः । यथा, भाग- वते । २ । ६ । २ । “अश्विनोरोषधीनाञ्च घ्राणो मोदप्रमोदयोः ॥” “मोदप्रमोदयोः सामान्यविशेषगन्धयोः घ्राणे- न्द्रियं परमायनम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ नागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “विहङ्गः शरभो मेदः प्रमोदः संहतापनः ॥” स्कन्दानुचरविशेषः । यथा, तत्रैव । ९ । ४५ । ६३ । आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोद पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।24।2।5

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोद¦ पु॰ प्र + सुद--हर्षे भावे घञ्।

१ हर्षे प्रियलाभनिमित्तेप्रकृष्टहर्षे आनन्दशब्दे

७१

७ पृ॰ तैत्ति॰ उ॰ भाष्यवाक्यंदृश्यम्। गकृष्टो मोदोयस्य प्रा॰ व॰।

२ प्रमोदयुते त्रि॰

३ ना-गभेदे पु॰ भा॰ आ॰

५७ अ॰।

४ स्कन्दानुचरभेदे पु॰ भा॰ श॰

४६ अ॰। सा॰ त॰ कौ॰ उक्ते

५ मुख्यसिद्धिभेदे
“तिस्रश्चमुख्याः सिद्धयः प्रमोदसुदितमोदमानाः”। तत्राध्या-त्यिकदुःश्चविथातस्य वृर्वोत्कर्षेण इष्टत्वात् प्रमोदत्वंबोध्यम्। आभिमौतिकंदुःखविघातस्य मोदाधारत्वात्मुदितत्वम आधिदैविकदुःस्वविघातस्य मोदमानत्वं मोदस्यमानं भागं यत्रेति व्युत्पत्त्येति विबेकः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोद¦ m. (-दः) Pleasure, happiness, delight. E. प्र before, मुद् to be pleased, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोदः [pramōdḥ], 1 Joy, delight, rejoicing, pleasure; प्रमोदनृत्यैः सह वारयोषिताम् R.3.19; Ms.3.61.

One of the eight perfections in the Sāṅkhya philosophy.

A strong perfume.

(With Jainas) joy as exhibited in the virtuous.

N. of a year.

A kind of rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोद/ प्र-मोद m. (also pl. ; ifc. f( आ). )excessive joy , delight , gladness VS. Up. MBh. etc.

प्रमोद/ प्र-मोद m. (also n. )one of the 8 सांख्यperfections Tattvas. Sa1m2khyak. Sch.

प्रमोद/ प्र-मोद m. (with जैनs) joy as exhibited in the virtuous HYog.

प्रमोद/ प्र-मोद m. Pleasure personified Hariv. (as a child of ब्रह्माVP. )

प्रमोद/ प्र-मोद m. the 4th year in a 60 years' cycle of Jupiter VarBr2S. viii , 29

प्रमोद/ प्र-मोद m. a strong perfume BhP.

प्रमोद/ प्र-मोद m. a kind of rice Gal.

प्रमोद/ प्र-मोद m. N. of a being attendant upon स्कन्दMBh.

प्रमोद/ प्र-मोद m. of a नागib.

प्रमोद/ प्र-मोद m. of an author Cat.

प्रमोद/ प्र-मोद m. of sev. men VP. Ra1jat.

प्रमोद/ प्र-मोद etc. See. प्र-मुद्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--born out of the neck of ब्रह्मा. M. 3. ११.
(III)--a son of दृढाश्व. M. १२. ३३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pramoda : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 1, 3.


_______________________________
*3rd word in right half of page p42_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pramoda : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 1, 3.


_______________________________
*3rd word in right half of page p42_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रमोद&oldid=502456" इत्यस्माद् प्रतिप्राप्तम्