प्रयत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयतः, त्रि, (प्र + यम् + क्तः । यद्वा, प्रयतते धर्म्माद्यर्थमिति । प्र + यत् + अच् ।) पवित्रः । इत्यमरः । २ । ७ । ४५ ॥ (यथा, मनुः । २ । १८३ । “ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥” नम्रः । इति रामायणटीकायां रामानुजः ॥ यथा, रामायणे । १ । २ । २४ । “वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥” प्रयत्नविशिष्टे च ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत पुं।

पवित्रः

समानार्थक:पवित्र,प्रयत,पूत,पूत,पवित्र,मेध्य,विविक्ति

2।7।45।1।2

पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः। पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत¦ त्रि॰ प्र + यम--कर्त्तरि क्त।

१ पवित्रे संयते अमरः। प्र +यत--अच्।

२ प्रयत्रविशिष्टे त्रि॰। प्रपूर्वक यमेर्दानार्थ-कात् कर्मणि क्त।

३ दत्ते च।
“प्रयतदक्षिणम्” ऋ॰

१३

१ ।

१५

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत¦ mfn. (-तः-ता-तं)
1. Well-governed, restrained, self-subdued.
2. Careful, prudent. m. (-तः) A holy or pious person, one purified by austerity and mortification. f. (-ता)
1. Pure.
2. Submissive.
3. Keeping the organs of sense under restraint. E. प्र intensely, यत् to to endeavour, aff. नङ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत [prayata], p. p.

Restrained, self-subdued, holy, pious, devout, purified by austerities or religious observances; keeping the organs of sense under restraint; प्रयतपरिग्रह- द्वितीयः R.1.95;8.11;13.7; समादिदेश प्रयतां तनूजाम् Ku.1.58;3.16; शुचिः प्रयतवाक्चित्तः स्तुत्वा माद्रीसुतो$थ तम् Bm.2.133; प्रयते केरलदेशे प्रथितं राराष्टि कोटिलिङ्गपुरम् Rām. Ch.1.1.

Zealous, intent; प्रयतोपचराम्यहम् Mb.3.233. 19.

Submissive.

Careful, prudent. -तः A holy or pious person. -Comp. -आत्मन् -मानस pious-minded, devout, ascetic; प्रयतात्मनः Bg.9.26. -पाणि folding palms together (in नमस्कार); यश्चिन्त्यते प्रयतपाणिभिः Bhāg. 11.6.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयत/ प्र-यत mfn. outstretched , far-extended RV. AV.

प्रयत/ प्र-यत mfn. placed upon( loc. ) RV.

प्रयत/ प्र-यत mfn. offered , presented , given , granted , bestowed RV. etc.

प्रयत/ प्र-यत mfn. piously disposed , intent on devotion , well prepared for a solemn rite (with loc. or ifc. ) , ritually pure (also applied to a vessel and a place A1past. R. ), self-subdued , dutiful , careful , prudent Kat2hUp. Mn. MBh. etc.

प्रयत/ प्र-यत m. a holy or pious person W.

"https://sa.wiktionary.org/w/index.php?title=प्रयत&oldid=353108" इत्यस्माद् प्रतिप्राप्तम्