प्रयाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयाणम्, क्ली, (प्र + या + ल्युट् । णत्वम् ।) गमनम् । इति हलायुघः । २ । २९७ ॥ यथा, -- “उद्धाटितनवद्वारे पञ्जरे विहगोऽनिलः । यत्तिष्ठति तदाश्चर्य्यं प्रयाणे विस्मयः कुतः ॥” इत्युद्भटः ॥ तत्पर्य्यायः । प्रस्थानम् २ गमनम् ३ व्रज्या ४ अभिनिर्याणम् ५ प्रयाणकम् ६ । इति हेम- चन्द्रः । ३ । ४५३ ॥ अत्र राज्ञां युद्धादिप्रयाणे वर्णनीयानि यथा । भेरीनिस्वनः १ भूकम्पः २ बलधूलिः ३ करभः ४ वृषः ५ ध्वजः ६ छत्रम् ७ बणिक् ८ शकटम् ९ रथः १० । इति कवि- कल्पलता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयाण¦ न॰ पृ + या--भावे ल्युट्। प्रस्थाने पुरादितो वहि-र्गसने हेमच॰। राज्ञां प्रयाणे वर्णनीयपदार्थाः कविकल्पलतायामुक्ता यथा
“भेरीशब्दः भूमिकम्पः सैन्यधूलिप्रस-रणं करभः वृषः (द्रव्यवाहनार्थं) ध्वजः छत्रं वणिक्शकटमित्यादयः। स्वार्थे क। तत्रार्थे हमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयाण¦ n. (-णं)
1. Going, motion.
2. Going forth or to a distance.
3. Departure.
4. Death.
5. March of an assailing force, attack, in- vasion.
5. Beginning, commencement.
6. The back of a horse.
7. The hind part of any animal. E. प्र before, या to go, aff. ल्युट्; also with कन् added, प्रयाणक n. (-कं).

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयाणम् [prayāṇam], 1 Setting out, starting, departure.

A march, journey; मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपम् Me.13; Mb.7.166.1.

Progress, advance.

The march (of an enemy), an attack, invasion, expedition; कामं पुरः शुक्रमिव प्रयाणे Ku.3.43; R.6.33; प्रयाणपटहध्वनिं प्रथयति स्म ताराध्वनि Rāmāyaṇachampū.

Beginning, commencement.

Death, departure (from the world); प्रयाण- काले$पि च मां ते विदुर्युक्तचेतसः Bg.7.3.

The back of a horse; Mb.3.71.16.

The hinder part of any animal. -Comp. -कालः, -समयः time of departure. -भङ्गः a break in a journey, halt; Pt.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रयाण/ प्र-याण n. ( Ka1s3. on Pa1n2. 8-4 , 29 )setting out , starting , advancing , motion onwards , progress , journey , march , invasion RV. etc. etc. (with गर्दभेन, " riding on an ass " Pan5cat. )

प्रयाण/ प्र-याण n. departure , death(See. प्रा-ण-प्रय्)

प्रयाण/ प्र-याण n. onset , beginning , commencement Ka1t2h. S3Br.

प्रयाण/ प्र-याण etc. See. under प्र-या.

"https://sa.wiktionary.org/w/index.php?title=प्रयाण&oldid=502476" इत्यस्माद् प्रतिप्राप्तम्