प्रलीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलीन¦ त्रि॰ प्र + ली--कर्त्तरि क्त।

१ प्रलयं प्राप्ते

२ चेष्टा-शून्ये च। तस्य भावः तल्। ष्रलीनता चेष्टानाशे इन्द्रि-यस्वापे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलीन¦ mfn. (-नः-ना-नं)
1. Destroyed, annihilated.
2. Unconscious, insen- sible.
3. Melted. E. प्र before, ली to destroy, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलीन [pralīna], p. p.

Melted, dissolved; तथा प्रलीनस्तमसि मूढ- योनिषु जायते Bg.14.15.

Annihilated, destroyed.

Insensible, unconscious.

Concealed; hidden; इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः Ki.8.36.

Lost, died.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलीन mfn. dissolved , reabsorbed into( loc. ) , disappeared , lost , died MBh. R. Sus3r. etc.

प्रलीन mfn. slacked , tired , wearied AitBr.

प्रलीन mfn. unconscious , insensible W.

प्रलीन mfn. flown away MBh. ( v.l. प्र-डीन).

"https://sa.wiktionary.org/w/index.php?title=प्रलीन&oldid=502538" इत्यस्माद् प्रतिप्राप्तम्