प्रलुभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलुभ् [pralubh], 4 P.

To be greedy or desirous, be lustful.

To allure, seduce, entice.

To pollute (through lust). -Caus. To allure, attract, entice, seduce.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रलुभ्/ प्र- P. A1. -लुभ्यति, ते, ( A1. ) to lust after , be lustful , follow one's lusts , go astray sexually (said of a wife) S3a1n3khGr2. Mn. ; to allure , entice , seduce , pollute MBh. : Caus. -लोभयति, to cause to lust after , allure , entice , attempt , to seduce MBh. R. Pur. etc. ; to divert the attention of any one by( instr. ) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=प्रलुभ्&oldid=354930" इत्यस्माद् प्रतिप्राप्तम्