प्रवसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवसन¦ n. (-नं) Going abroad, sojourning in a foreign country. E. प्र be- fore, वस् to dwell, ल्युट् aff. [Page495-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवसनम् [pravasanam], 1 Going or journeying abroad, going on a journey.

Dying disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवसन/ प्र- n. setting out on a journey , departing. Amar.

प्रवसन/ प्र- n. dying , decease Hcar.

"https://sa.wiktionary.org/w/index.php?title=प्रवसन&oldid=502586" इत्यस्माद् प्रतिप्राप्तम्