प्रविभक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविभक्त¦ mfn. (-क्तः-क्ता-क्तं) Partitioned, divided, separated, shared. E. प्र and विभक्त divided.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविभक्त [pravibhakta], p. p.

Severed, separated.

Apportioned, partitioned; divided, distributed; ज्योतीषि वर्तयति च प्रविभक्तरश्मिः Ś.7.6.

One who has received his share; दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः Ms.8.166.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविभक्त/ प्र- mfn. separated , divided distributed etc. Mn. MBh. etc.

प्रविभक्त/ प्र- mfn. one who has received his share Mn. viii , 166

प्रविभक्त/ प्र- mfn. ( ifc. )divided into or consisting of Kull.

प्रविभक्त/ प्र- mfn. divided or distinguished by( instr. or comp. ). Bhag. S3am2k.

प्रविभक्त/ प्र- mfn. variously situated , scattered R.

"https://sa.wiktionary.org/w/index.php?title=प्रविभक्त&oldid=356714" इत्यस्माद् प्रतिप्राप्तम्