प्रविष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविष्टः, त्रि, (प्र + विश् + कर्त्तरि क्तः ।) प्रवेश- विशिष्टः । यथा, -- “स तं प्रविष्टं वृतमाततायिभि- र्भटैरनेकैरवलोक्य माधवः ॥” इति श्रीभागवते बाणयुद्धे ६२ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविष्ट¦ त्रि॰ प्र + विश--कर्त्तरि क्त।

१ कृतप्रवेशे

२ पैप्पलादिकौ-शिकयोर्मातरि स्त्री हरिवं॰

१९

१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Entered, gone in or into.
2. Entered upon, (as an affair,) engaged in. E. प्र before, विष् to enter, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविष्ट [praviṣṭa], p. p.

Gone or entered into; पञ्चार्धेन प्रविष्टः शर- पतनभयाद्भूयसा पूर्वकायम् Ś.1.7.

Engaged in, occupied with.

Begun (as an age).

Sunk (as an eye); Suśr.

Agreeing with.

Invested (as money).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रविष्ट/ प्र-विष्ट mfn. entered R. Ragh.

प्रविष्ट/ प्र-विष्ट mfn. one who has entered or gone or come into , being in or among( loc. , acc. or comp. ; See. मध्य-प्रव्) RV. etc. etc. (in dram. " one who has entered the stage ")

प्रविष्ट/ प्र-विष्ट mfn. sunk (as an eye) Sus3r.

प्रविष्ट/ प्र-विष्ट mfn. appeared or begun (as an age) Vet.

प्रविष्ट/ प्र-विष्ट mfn. one who has entered upon or undertaken , occupied with , intent upon , engaged in( loc. or comp. ) BhP. Ra1jat.

प्रविष्ट/ प्र-विष्ट mfn. initiated into( acc. ) Prab.

प्रविष्ट/ प्र-विष्ट mfn. agreeing with( loc. ) MBh.

प्रविष्ट/ प्र-विष्ट mfn. made use of. invested (as money) Ya1jn5. Ra1jat.

प्रविष्ट/ प्र-विष्ट टकetc. See. under प्र-विश्.

"https://sa.wiktionary.org/w/index.php?title=प्रविष्ट&oldid=502643" इत्यस्माद् प्रतिप्राप्तम्