प्रव्यथित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रव्यथित¦ mfn. (-तः-ता-तं) Distressed, pained. E. प्र before व्यथ् to pain, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रव्यथित/ प्र- mfn. affrighted , distressed , pained MBh. Hariv. R. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रव्यथित&oldid=357800" इत्यस्माद् प्रतिप्राप्तम्