प्रशम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशमः, पुं, (प्रशमनमिति । प्र + शम् + भावे घञ् ।) शमता । उपशमः । यथा, -- “एतानि दशपापानि प्रशमं यान्तु जाह्नवि ! ॥” इति तिथ्यादितत्त्वम् ॥ (यथा च हरिवंशे । ९८ । ८१ । “स तेन वारिणा वह्निस्तत्क्षणात्प्रशमं ययौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशम¦ पु॰ प्र + शम--घञ् न वृद्धिः।

१ शान्तौ

२ निवृत्तौ च। प्रशाम्यति प्र + शम--अच् गौरा॰ ङीष्।

३ अप्सरोभेदे स्त्रीमा॰ अनु॰

१९ अ॰।

४ रन्तिदेबस्य पुत्रेपु॰ भान॰

९ ।

२४ ।

२५

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशम¦ m. (-मः)
1. Calmness, tranquillity, composure.
2. Assuagement, appeasement.
3. Abatement, extinction. E. प्र, शम् to pacify, अच् or घञ् affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशमः [praśamḥ], 1 Calmness, tranquillity, composure; प्रशम- स्थितपूर्वपार्थिवम् R.8.15; Ki.2.32.

Peace, rest.

Extinction, abatement; प्रशमादर्चिषामेतत् Ku.2.2.

Cessation, end, destruction; निर्वाणवैरदहनाः प्रशमादरीणां Ve.1.7; प्रयतः प्रशमं हुताशनस्य Śi.2.73.

Pacification, appeasement; प्रशमोपन्यसनं वृथा मम Śi.16.51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशम/ प्र- m. calmness , tranquillity ( esp. of mind) , quiet , rest , cessation , extinction , abatement MBh. Ka1v. etc.

प्रशम/ प्र- m. N. of a son of आनक-दुन्दुभिand शान्ति-देवBhP.

"https://sa.wiktionary.org/w/index.php?title=प्रशम&oldid=502693" इत्यस्माद् प्रतिप्राप्तम्