प्रष्टृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्टा, [ऋ] त्रि, (पृच्छतीति । प्रच्छ + तृच् । “व्रश्चेति ।” ८ । २ । ३६ । इति षः ।) प्रश्न- कर्त्ता । तत्पर्य्यायः । कथंकथिकः २ । इति त्रिकाण्डशेषः ॥ (यथा, मार्कण्डेये । ७५ । २९ । “विवेश वह्रिशालां वै प्रष्टारं प्राह हव्यभुक् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्टृ¦ त्रि॰ प्रच्छ--तृच्। प्रश्नकारके स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्टृ¦ mfn. (-ष्टा-ष्ट्री-ष्टृ) Asking, demanding, an asker or questioner. E. प्रच्छ् to ask, तृच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्टृ m. one who asks or inquires , interrogator , querist , Kat2hUp. MBh. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=प्रष्टृ&oldid=359363" इत्यस्माद् प्रतिप्राप्तम्