प्रसाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसादः, पुं, (प्र + सद् + घञ् ।) प्रसन्नता । नैर्म्मल्यम् । इत्यमरः । १ । ३ । १६ ॥ (यथा, प्रबोधचन्द्रोदये प्रस्तावनायाम् । “कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः । स्थैर्य्यप्रसादमर्य्यादास्ता एव हि महोदघेः ॥”) अनुग्रहः । (यथा, रघुः । २ । ६८ । “तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य । प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥”) काव्यप्राणः । स्वास्थ्यम् । प्रसक्तिः । इति मेदिनी । दे, ३५ ॥ वैदर्भीरीतियुक्तकाव्यगुणः । तस्य लक्षणम् । ग्राम्यशब्दभिन्नव्यक्तार्थपद- वत्त्वम् । यथा, -- “ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः । गौडवैदर्भपाञ्चाला रीतयः परिकीर्त्तिताः । व्यक्तार्थपदमग्राम्यं प्रसादः परिकीर्त्तितः ॥” इति काव्यचन्द्रिका ॥ * ॥ (तथा च साहित्यदर्पणे ८ परिच्छेदे । “चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः । स प्रसादः समस्तेषु रसेषु रचनासु च ॥”) देवनिवेदितद्रव्यं गुरूणां भुक्तावशेषश्च । यथा, “आसीद्वंशध्वजो राजा प्रजापालनतत्परः । प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ॥” इति स्कान्दे रेवाखण्डे सत्यनारायणव्रतकथा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाद पुं।

नैर्मल्यम्

समानार्थक:प्रसाद,प्रसन्नता

1।3।16।2।4

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , सामान्यम्, अवस्था

प्रसाद पुं।

अनुसरणम्

समानार्थक:अनुरोध,अनुवर्तन,प्रसाद

3।3।91।1।1

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाद¦ पु॰ प्र + सद--भावे घञ्।

१ नैर्मल्ये

२ अनुग्रहे

३ काव्यगु-णमेदे

४ स्वास्थ्ये

५ प्रसक्ते

६ देवनैदेद्ये

७ गुरुजनभुक्तावशिष्टे च अमरः। काव्यगुणभेदश्च रसस्यैव धर्मभेदः श-ब्दानां तथात्वमुपचारात् यथोक्तं सा॰ द॰
“रसस्याङ्गित्व-साप्तस्य धर्माः शोर्य्यादयो यथा”। गुणाः यथा खत्वङ्गि-त्वमाप्तस्यात्मन उत्कर्षहेतुत्वात् शौर्य्यादयो गुणशब्दवाच्याः तथा काव्येऽङ्गित्वमाप्तस्य रसस्य धर्मा। स्वरूप-विशेषाः माधुर्य्यादयोऽपि खसम्पकिंपदसन्दर्भस्य काव्यव्यपदेशस्यौपायिकानुगुण्यभाज इत्यर्थः”। यथा चैर्षा[Page4499-a+ 38] रसमात्रस्य धर्मत्वं तथा दर्शितम्।
“एवं माधुर्य्यमो-जोऽथ प्रसाद इति ते त्रिधा” इत्युपक्रमे
“चित्तं व्या-व्नेति थः क्षिप्रं शुष्केन्थनमिवानलः। स प्रसादः सम-स्तेषु रसेषु रचनासु च”। व्याप्नोति आविष्करोति।
“शब्दास्तद्व्यञ्जका ह्यर्थबोधकाः श्रुतिमात्रतः” यथा
“सूचीमुणेन सकृदेव कृतव्रण! त्वं सुक्ताकलाप। लुठसिस्तनयोः प्रियायाः। बाणैः स्मरस्य शतशो विनिकृत्तमर्मास्वप्नेऽपि तां कथमहं न विलोकयामि” सा॰ द॰
“प्रसादवत्प्रसद्वार्थमिन्दोरिन्दीवरद्युति। लक्ष्मलक्षीं तनोतीतिप्रतीतिं सुभगं वचः” काव्यादर्शः। धर्मस्य पत्न्यां मूर्त्तौजाते

८ पुत्रभेदे भाग॰

४ ।

१ ।

३९ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाद¦ m. (-दः)
1. Clearness, cleanness, transparency, brightness.
2. Fa- vour, kindness, propitiousness, approbation.
3. Well-being, wel- fare.
4. Composure, calmness of mind.
5. Poetry written in an elegant but an easy style.
6. Perspicuity.
7. Connection, associa- tion.
8. Propitiatory offering.
9. Good humour, good temper.
10. Food that has been offered to an idol, or of which a spiritual teacher has partaken. E. प्र before, सद् to go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसादः [prasādḥ], 1 Favour, kindness, condescension, propitiousness; कुरु दृष्टिप्रसादम् 'be pleased to show yourself'; इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव R.1.91;2.22; ध्रुवमत्र न वर्धयेत् प्रसादम् Bu. Ch.5.65.

Good temper, graciousness of disposition.

Calmness, tranquillity, composure, serenity, sedateness, absence of excitement; आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति Bg.2.64.

Clearness, limpidness, brightness, transparency, purity (as of water, mind &c.); गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम् V.1. 9; Ś.7.32; प्राप्तबुद्धिप्रसादाः Śi.11.6; R.17.1; Ki.9.25.

Perspicuity, clearness of style, one of the three Guṇas according to Mammaṭa, who thus defines it: शुष्केन्धनाग्निवत् स्वच्छजलवत् सहसैव यः । व्याप्नोत्यन्यत् प्रसादो$सौ सर्वत्र विहितस्थितिः K. P.8; यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः or श्रुतमात्रा वाक्यार्थं करतलबदरमिव निवेदयन्ती घटना प्रसादस्य R. G.; see Kāv.1.44; चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः । स प्रसादः समस्तेषु रसेषु रचनासु च S. D.611; प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् Ki.11.38.

Food offered to idols &c., or the remnants of such food.

A free gift, gratuity.

Any propitiatory offering.

Wellbeing, welfare.

An essence of the food etc. (at the completion of the stages of digestion); रसाद् रक्तं प्रसादजं, ततो रक्तान्मांसं प्रसादजं, मांसान्मेदः प्रसादज इत्यादि यावत् शुक्राद् गर्भः प्रसादजः इति Āyurvedaśāstra. -Comp. -उन्मुख a. disposed to favour. -दानम् a propitiatory gift. -पट्टः a turban of honour. -पट्टकम् a written edict of favour. -पराङ्मुखa.

withdrawing favour from any one.

not caring for any body's favour. -पात्रम् an object of favour.-स्थ a.

kind, propitious.

serene, pleased, happy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाद/ प्र-साद m. ( ifc. f( आ). )clearness , brightness , pellucidness , purity(See. अम्बु-प्) , Up. Ka1lid. etc. ( Nom. P. सादति, to be clear or bright. S3atr. )

प्रसाद/ प्र-साद m. clearness of style , perspicuity Prata1p. Ka1vya7d. Sa1h.

प्रसाद/ प्र-साद m. brightness (of the face) Ragh.

प्रसाद/ प्र-साद m. calmness , tranquillity , absence of excitement Kat2hUp. Sus3r. Yogas.

प्रसाद/ प्र-साद m. serenity of disposition , good humour MBh. Sus3r. Ragh. etc.

प्रसाद/ प्र-साद m. graciousness , kindness , kind behaviour , favour , aid , mediation(637842 दात्ind. through the kindness or by the favour of ; दंकृ, to be gracious ; See. दुष्-प्, द्रिक्-प्) Gobh. MBh. Ka1v. etc.

प्रसाद/ प्र-साद m. Kindness personified as a son of धर्मand मैत्रीBhP.

प्रसाद/ प्र-साद m. clarified liquor , a decoction Car.

प्रसाद/ प्र-साद m. settlings , a residuum ib.

प्रसाद/ प्र-साद m. free gift , gratuity Ratna7v.

प्रसाद/ प्र-साद m. a propitiatory offering or gift (of food = प्-द्रव्य, प्रसादा-न्न) L.

प्रसाद/ प्र-साद m. the food presented to an idol , or the remnants of food left by a spiritual teacher (which any one may freely appropriate to his own use) RTL. 69 ; 145 etc.

प्रसाद/ प्र-साद m. approbation W.

प्रसाद/ प्र-साद m. well-being , welfare W.

प्रसाद/ प्र-साद m. N. of a Comm. on the प्रक्रिया-कौमुदी

प्रसाद/ प्र-साद m. withdrawing -ffavour from any one( gen. ) Pan5cat.

प्रसाद/ प्र-साद m. gracious , favourable L. (637865 -वती-समाधिm. a partic. समाधिBuddh. )

प्रसाद/ प्र-साद m. and favourite , darling

प्रसाद/ प्र-साद etc. See. प्र-सद्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--born of मैत्री. भा. IV. 1. ५०.
(II)--a fruit of प्राणायाम; control of the five winds by the senses. वा. ११. 4, १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRASĀDA : A King of the family of Manu. (4th Skandha, Bhāgavata).


_______________________________
*1st word in right half of page 603 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रसाद&oldid=502802" इत्यस्माद् प्रतिप्राप्तम्