प्रसृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृष्ट¦ त्रि॰ प्र + मृज--क्त।

१ प्रकर्षेण सृष्टे
“तखैर्वज्रनिपा-तैश्च प्रसृष्टाभिस्तथैव च” भा॰ वि॰

१३ अ॰ व्याख्याने
“अङ्गुल्यः प्रसृता यास्तु ताः प्रसृष्टा सदीरिताः” नीलकण्ठोक्तायां

२ प्रमृतायामङ्गुलौ स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृष्ट¦ f. (-ष्टा) Adj.
1. Hurt, injured.
2. Laid aside. E. प्र + सृज्-क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृष्ट [prasṛṣṭa], p. p.

Laid aside, dismissed.

Hurt, injured.

Uncontrolled.

Given up, renounced.

ष्टा A finger stretched forth or extended; (अङ्गुल्यः प्रसृता यास्तु ताः प्रसृष्टा उदीरिताः)

A particular movement in fighting (Mar. चपेटा); Mb.4.13.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृष्ट/ प्र-सृष्ट mfn. let loose , dismissed , set free MBh.

प्रसृष्ट/ प्र-सृष्ट mfn. having free course , uncontrolled ib. Car.

प्रसृष्ट/ प्र-सृष्ट mfn. given up , renounced Hariv. (638178 -वैरmfn. " one who has given up enmity " ib. )

प्रसृष्ट/ प्र-सृष्ट mfn. hurt , injured MW.

प्रसृष्ट/ प्र-सृष्ट mfn. w.r. for प्र-मृष्टR.

प्रसृष्ट/ प्र-सृष्ट See. प्र-स्रृज्.

"https://sa.wiktionary.org/w/index.php?title=प्रसृष्ट&oldid=502849" इत्यस्माद् प्रतिप्राप्तम्