प्रह्लाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्लादः, पुं, (प्रह्लादयतीति । प्र + ह्लाद् + णिच् + अच् ।) प्रह्रादः । स च पूर्ब्बजन्मनि शिव- शर्म्मणः पुत्त्रः सोमशर्म्मनामाभूत् ततो दैत्य- भावनया मृतः अनन्तरं कमलायां हिरण्य- कशिपोः सकाशाद्दैत्यभावेन जातः । यथा, सूत उवाच । “स लोष्टेन समं मेने काञ्चनं भूषणं पुनः । जिताहारः स धर्म्मात्मा निद्रया परिवर्जितः ॥ विषयान् स परित्यज्य एकान्तमपि सेवते । योगासनसमारूढो निराशो निष्परिग्रहः ॥ तस्य वेलां सुसंप्राप्य मृत्युकालः समागतः । आगतान् दानवान् विप्रः सोमशर्म्मा व्यलो- कयत् ॥ मृत्युकाले तु संप्राप्ते प्राणयात्राप्रवर्त्तके । शालग्रामे महाक्षेत्रे ऋषीणामेव सन्निधौ ॥ केचिद्बदन्ति वै दैत्याः केचिद्बदन्ति दानवाः । एवंविधो महाशब्दः कर्णरन्ध्रगतस्तदा ॥ तस्यैव विप्रवर्य्यस्य सुविप्राः सोमशर्म्मणः । ज्ञानध्यानात् प्रचलतः प्रविष्टं दैत्यजं भयम् ॥ तेन ध्यानेन तस्यापि दैत्यभूतेन वै तदा । सत्वरं तस्य वै प्राणा गतास्तस्य महात्मनः ॥ दैत्यभावेन संयुक्तः स हि मृत्युवशं गतः । तस्माद्दैत्यगृहे जातो हिरण्यकशिपोस्तदा ॥ देवासुरे महायुद्धे निहतश्चक्रपाणिना । युध्यमानेन तेनापि प्रह्रादेन महात्मना ॥ सुभृशं वासुदेवं तद्बिश्वरूपं विचिन्तितम् । योगाभ्यासेन पूर्ब्बेण ज्ञानमासीन्महात्मनः ॥ सस्मार पौर्ब्बिकं सर्व्वं चरित्रं शिवशर्म्मणः । सोऽप्यहं सोमशर्म्मा वै प्रविष्टो दानवीं तनुम् ॥ कस्य कायं कदा पुण्यं केवलं ध्यानमुत्तमम् । प्रयामि च महापुण्यैर्ज्ञानाख्यैर्मोक्षदायिभिः ॥ समरे प्रीयमाणेन प्रह्रादेन महात्मना । एवं चिन्ता कृता पूर्ब्बं श्रूयतां द्विजसत्तम ! ॥ एतत्ते सर्व्वमाख्यातं सर्व्वसन्देहनाशनम् ॥” सूत उवाच । “प्रह्रादे तु हते संख्ये देवदेवेन चक्रिणा । संह्रादे च महावीर्य्ये तस्मिंश्च कालनेमिनि ॥ प्रह्रादस्य तु या माता हिरण्यकशिपोः प्रिया । प्रह्रादस्य महाशोकैर्दिवा रात्रौ प्रशोचति ॥ पतिव्रता महाभागा कमला नाम दुःखिता । खिद्यमाना दिवा रात्रौ नारदस्तामुवाच ह ॥ मा शुचस्त्वं महाभागे पुत्त्रार्थं पुण्यभागिनि ! । निहतो वासुदेवेन तव पुत्त्रः समेष्यति ॥ तद्रूपलक्षणोपेतस्तवोदरे महामतिः । प्रह्रादेति च वै नाम पुनरस्य भविष्यति ॥ विहीन आसुरैर्भावैर्वैष्णवेन समन्वितः इन्द्रत्वं भोक्ष्यते भद्रे ! सर्व्वदेवैर्नमस्कृतः ॥ सुखीभव महाभागे ! पुत्त्रेण तेन वै सदा । न प्रकाश्या त्वया देवि ! स्ववार्त्तेयञ्च कस्यचित् ॥ कर्त्तव्यमज्ञानभावैः सुगोप्यं त्वं सदा कुरु । एवमुक्त्वा गतो विप्र नारदो मुनिसत्तमः ॥ कमलायाश्चोदरे वै आसीत् तज्जन्म चोत्तमम् । पुनः प्रह्लादो वै नाम तस्यां जातो महात्मनः ॥ बाल्यभावं गतो विप्र कृष्ण एवं विचिन्त्य च । नरसिंहप्रसादेन देवराजोऽप्यभूत् स हि ॥” इति पाद्मे भूमिखण्डे ५ अध्यायः ॥ * ॥ (अनेन सह नरनारायणयोर्युद्धमासीत् । एतद्- विवरणन्तु देवीभागवते चतुर्थस्कन्धे नवमा- ध्याये द्रष्टव्यम् ॥) प्रमोदः । इति विश्वः ॥ (यथा, महाभारते । १ । ७० । ३ । “मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥”) शब्दः । इति धरणिः ॥ (नागविशेषः । यथा, महाभारते । २ । ९ । १० । “प्रह्लादो मूषिकादश्च तथैव जनमेजयः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्लाद¦ m. (-दः)
1. Pleasure, joy, happiness.
2. Sound, noise.
3. The name of HIRAN4YA4KSHA'S PIOUS son and regent of one division of Pa4ta4la. E. प्र before, ह्लाद gladness or sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्लाद/ प्र-ह्लाद m. joyful excitement , delight , joy. happiness MBh. R. Sus3r.

प्रह्लाद/ प्र-ह्लाद m. sound , noise L.

प्रह्लाद/ प्र-ह्लाद m. a species of rice Gal.

प्रह्लाद/ प्र-ह्लाद m. N. of a pious दैत्य(son of हिरण्य-कशिपु; he was made king of the -D दैत्यby विष्णु, and was regent of one of the divisions of पाताल; See. प्र-ह्राद) MBh. VP. ( RTL. 109 )

प्रह्लाद/ प्र-ह्लाद m. of a नाग. MBh.

प्रह्लाद/ प्र-ह्लाद m. of a प्रजा-पतिib.

प्रह्लाद/ प्र-ह्लाद m. pl. N. of a people. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(also प्रह्राद): son of हिरण्यकशिपु and कयाधु, a दानवी; फलकम्:F1:  भा. VI. १८. १२, १३. VII. 1. ४१; Br. III. 5. ३३; 8. 6; M. 6. 9; वा. ६७. ७०; Vi. I. १५. १४२.फलकम्:/F a devotee and attendant of Hari; of Narasimha and कृष्ण in हरिवर्ष, फलकम्:F2:  भा. I. 3. ११; १२. २५; IV. २१. २९; V. १८. 7; VI. १८. १०, १६; VII. 1. ४१-43; X. ३९. ५४; ६३. ४७-9; Vi. I. १५. १४३-52.फलकम्:/F Lord of the Daityas and दानवस्; फलकम्:F2: a) M. 8. 5; वा. ७०. 6.फलकम्:/F most righteous of हिरण्यकशिपु's sons, a महा- भागवत and a महात्म, फलकम्:F3:  भा. VII. 4. ३०-43.फलकम्:/F दत्तात्रेय was a tutor: सण्ड and Marka, sons of शुक्र, were his tutors to teach him kingly policy and Trivarga; फलकम्:F4:  Ib. VII. 5. 1-3.फलकम्:/F served as calf for the Asuras to milk liquor from the earth; फलकम्:F5:  Ib. IV. १८. १६.फलकम्:/F one of the twelve, who knew the धर्म ordained by Hari; फलकम्:F6:  Ib. VI. 3. २०.फलकम्:/F at the repeated tests of his father he spoke of the nine ways of devotion to Hari; was ordered to be killed, by being trodden by elephants, or to be done to death by poison, fire or water; all these were of no avail; he was then bound by noose; प्रह्लाद once lectured to his playmates and classmates on the importance of devo- [page२-435+ ३६] tion to Hari even from childhood as it is rare to be born a man, and even as a man one half of the life is wasted in sleep and one quarter in old age; once one got into the groove of सम्सार it was not possible to get out of it; so he asked them to aim at knowledge following the pure भाग- वत धर्म; asked by the Daitya boys how and when he got that knowledge, he narrated how when his father went out to Mandara for penance, his mother was taken captive by Indra who set her at liberty on the advice of नारद, who kept her in custody until his father's return. As she was pregnant she prayed to the sage for the welfare of the child in the womb; thus he earned the grace of नारद. He there- fore looked upon आत्मन् as the only thing eternal and all other things unreal; to attain Hari there were several ways, such as listening to his stories, or singing his praise; सम्सार and other objects of desire were to be discarded and any- body of any caste or creed could attain salvation by worship- ping Hari; when this was reported to his father by the tutor, प्रह्लाद was sent for and threatened with death if he persisted in his devotion to Hari. प्रह्लाद was defiant in the सभा of हिरण्यकशिपु; found in Narasimha the Lord वासुदेव and spoke to those in the सभा, but in vain; tak- ing up his sword हिरण्यकशिपु asked him to show Hari at the post near by which he knocked with his fist; out came Narasimha and destroyed हिरण्यकशिपु in the midst of portents; universal rejoicing and praise of Hari; the Gods found Narasimha still raging in anger and requested प्रह्लाद to praise Him; his praise; pleased, the Lord prompt- ed him to ask for boons; प्रह्लाद said that desires were the seeds of सम्सार and therefore he did not want them; he only wanted to be ever devoted to him; Narasimha asked him to be king and at the same time be devoted to him; and when the time came for him he could cast off his body and get himself merged into Hari; then प्रह्लाद requested for the pardon and purification of his father which were grant- ed; after the funeral ceremonies of his father, प्रह्लाद [page२-436+ ५५] became king; then he worshipped ब्रह्मा, शिव and other Gods who all blessed him; obliged to विष्णु; फलकम्:F7:  Ib. VII. 5. 5-५०; chh. 6 to 9 (whole) १० 1-२४, ३२-4; IV. २१. २९ and ४७; M. १६१. ७९; १६२. 2.फलकम्:/F father of आयुष्मान्, शिबि, बाष्कल and Virocana; फलकम्:F8:  भा. VI. १८. १५, १६; M. 6. 9.फलकम्:/F Indra afraid of; फलकम्:F9:  भा. IX. १७. १४.फलकम्:/F a boon to प्रह्लाद not to kill any of his race; फलकम्:F१०:  Ib. X. ६३. ४७.फलकम्:/F praise of by Bali who belonged to his family; arrived when Bali bound by ropes was addressing Hari; and was bowed to by him; addressed Hari; कृष्ण who had promised प्रह्लाद not to slay princes of his line allowed बाण to escape; blessings to Bali; फलकम्:F११:  Ib. VIII. २२. 8, १२-14, १६-17, X. ६३, ४७-9; VIII. १५. 6-7.फलकम्:/F his request to Hari before leaving for Sutala; left Sutala or the great cave; attained final release by सत्सन्ग। फलकम्:F१२:  Ib. VIII. २३. 6-8, ११-12; Br. II. २०. २५.फलकम्:/F परीक्षित् compared to for his pure devotion; फलकम्:F१३:  भा. I. १२. २५; Br. III. ३४. ३९.फलकम्:/F प्रह्लाद compared to the moon shining in the sky. फलकम्:F१४:  भा. VIII. १९. 4.फलकम्:/F One of the three Indras of the दानवस् and Asuras; फलकम्:F१५:  Br. III. ६७. ८८; ७२. ७९; ७३. ४१-2; M. 8. 5; ४७. ७७.फलकम्:/F fought for ३०० years with Indra, but was finally defeated by Raji son of आयु; defeated by Indra in the churning of the ocean for nector (an अवतार् of विष्णु); फलकम्:F१६:  Ib. २४. ३८-42; ४७. ४८.फलकम्:/F duration of rule, as long as that of Bali; फलकम्:F१७:  Ib. ४७. ५८.फलकम्:/F deceived by बृहस्पति begged excuse of शुक्र; फलकम्:F१८:  Ib. ४७. २०७, २१०.फलकम्:/F ब्रह्मा was purohita to God incarnate, फलकम्:F१९:  Ib. ४७. २३६.फलकम्:/F made the १६ gifts, फलकम्:F२०:  Ib. २७४. १२.फलकम्:/F asked by Bali why the Asuras lost their effulgence Prah- लाद found out by Yoga the Lord in the womb of Aditi and predicted evil to the Asuras; Bali poohpoohed and spoke of his prowess. प्रह्लाद predicetd that he would be ruined with his kingdom for having insulted the Lord. फलकम्:F२१:  Ib. २४५. 1-५०.फलकम्:/F Indra of the Asuras फलकम्:F२२:  Va. ९२. ८३;फलकम्:/F of the Vitalam; फलकम्:F२३:  Ib. ५०. २५.फलकम्:/F Maitreya's question on the career of; फलकम्:F२४:  Vi. I. ch. १६;फलकम्:/F tormented by his father for thinking of God विष्णु in different ways; फलकम्:F२५:  Ib. I. ch. १७;फलकम्:/F was administered poison and other means to kill him; शम्बर's hand in; फलकम्:F२६:  Ib. I. chh. १८-19.फलकम्:/F his father killed by Narasimha फलकम्:F२७:  Ib. I. ch. २०.फलकम्:/F becomes the lord (Indra) of the Daityas, and दानवस्. फलकम्:F२८:  Ib. I. २१. १४; २२. 4; IV. 9. 8.फलकम्:/F [page२-437+ २१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prahlāda : m.: A mythical serpent.

One of the serpents who, without feeling fatigue (vigataklama), wait upon Varuṇa in his sabhā; described as marked with banner (patākin), round spots (maṇḍalin), and hooded (phaṇavant) 2. 9. 10. 11.


_______________________________
*1st word in left half of page p43_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prahlāda : m.: A mythical serpent.

One of the serpents who, without feeling fatigue (vigataklama), wait upon Varuṇa in his sabhā; described as marked with banner (patākin), round spots (maṇḍalin), and hooded (phaṇavant) 2. 9. 10. 11.


_______________________________
*1st word in left half of page p43_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रह्लाद&oldid=502972" इत्यस्माद् प्रतिप्राप्तम्