प्राक्तन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक्तनः, त्रि, (प्राक् प्राचि काले देशे प्राच्यां दिशि वा भवः । प्राक् + कालवाचिनोऽ- व्ययात् ट्युट्युलौ ।) प्राग्भवः । यथा । “प्रपेदिरे प्राक्तनजन्मविद्याः ॥” इति कुमारसम्भवम् ॥ अन्यच्च । “प्राक्तनेन शुभं सर्व्वं सुखञ्च विभवश्चिरम् । दुःखं शोकः प्राक्तनेन विपत् सम्पच्च साम्प्रतम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १४ अध्यायः ॥ अपि च । तत्रैव १२९ अध्याये । “विधाता लिखितं कर्म्म प्राक्तनं केन वार्य्यते । मा भुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक्तन¦ त्रि॰ प्राचि काले देशे प्राच्यां दिशि वा भवः व्यु[Page4504-b+ 38] तुट् च। प्राग्भवे
“प्रपेदिरे प्राक्तनजन्मविद्याः” कुमा॰। स्त्रियां ङीप्।

२ पूर्ववर्त्तिनि कारण च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक्तन¦ mfn. (-नः-नी-नं)
1. Old, ancient.
2. Prior, anterior, preceding, former. E. प्राक् formerly, ठ्युल् aff. and तन् aug.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक्तन [prāktana], a. (-नी f.)

Former, previous, antecedent; प्रपेदिरे प्राक्तनजन्मविद्याः Ku.1.3.

Old, ancient, early.

Relating to a former life or acts in a former life; संस्काराः प्राक्तना इव R.1.2; Ku.6.1. -नम् (or प्राक्तन- कर्मन्) n. Fate, destiny. -Comp. -कर्मन् n. any act formerly done, or done in a former state of existence.-जन्मन् n. a former birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक्तन mf( ई)n. former , prior , previous , preceding , old , ancient ( opp. to इदा-नीन्तन) Hariv. Ragh. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=प्राक्तन&oldid=363458" इत्यस्माद् प्रतिप्राप्तम्