प्राजापत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राजापत्यम्, क्ली, (प्रजापतिर्देवतास्येति । प्रजापति + “दित्यदित्यादित्यपत्युत्तरपदात् ण्यः ।” ४ । १ । ८५ । इति ण्यः ।) द्बादशाहसाध्यव्रतविशेषः । तत्र दिवसत्रयं रात्रिमात्रभोजनम् २२ ग्रासाः । दिवसत्रयं दिवामात्रभोजनम् २६ ग्रासाः । दिवसत्रयं अयाचितभोजनम् २४ ग्रासाः । दिवसत्रयं उपवासः । यथा, -- “त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचि- तम् । त्र्यहं परन्तु नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥” ग्राससंख्या पराशरेणोक्ता । “सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिस्तथा अयाचिते चतुर्व्विंशः परञ्चानशनं स्मृतम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ तत्तु अगम्यागमनादिप्रायश्चित्तम् । यथा, -- “अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् । शुध्येच्चान्द्रायणाद्विप्रः प्राजापत्येन भूमिपः । वैश्यः शान्तपनाच्छूद्रः पञ्चाहोभिर्व्विशुध्यति ॥ प्रायश्चित्ते कृते दद्याद्गवां ब्राह्मणभोजनम् ॥” इति गारुडे २२६ अध्यायः ॥ * ॥ रोहिणीनक्षत्रम् । यथा, -- “ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा । पूर्णिमा गुरुवारेण महाज्यैष्ठी प्रकीर्त्तिता ॥” इति प्रायश्चित्ततत्त्वम् ॥ (प्रजापतेरपत्यमिति । ण्यः । प्रजपतिपुत्त्रः । यथा, कुमारे । ६ । ३४ । “तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे । जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः ॥” प्रजापतेरिदमिति । प्रजापतिसम्बन्धिनि, त्रि । यथा, मार्कण्डेये । ४९ । ७७ । “प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रिया- वताम् । स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ॥”)

प्राजापत्यः, पुं, (प्रजापतेरयमिति । प्रजापति + ण्यः । “प्रजापतेर्यज्ञ आसीत् प्रयागे ।” इति महाभारतीय-। १ । ५५ । १ । वचनात् तथा- त्त्वम् ।) प्रयागः । इति त्रिकाण्डशेषः ॥ जैन- राजभेदः । तत्पर्य्यायः । त्रिपृष्ठः २ । इति हेमचन्द्रः । ३ । ५९ ॥ कायनामकविवाहः । सह धर्म्मं चरतां इति नियमं कृत्वा कन्या- दानम् । यथा, -- “इत्युक्त्वा चरतां धर्म्मं सहजा दीयतेऽर्थिने । स कायः पावयेत्तज्जः षट् षड्वंश्यान् सहा- त्मना ॥” इति मिताक्षरा ॥ कायः कः प्रजापतिर्देवता अस्येति प्राजापत्य इत्यर्थः । इत्युद्बाहतत्त्वम् ॥ (तथा च मनुः । ३ । ३० । “सहोभौ चरतां धर्म्ममिति वाचानुभाष्य च । कन्याप्रदानमभ्यर्च्च्य प्राजापत्यो विधिः स्मृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राजापत्य¦ पु॰ प्रजापतिर्देवताऽस्य यक्।

१ अष्टविवाहमध्येविवाहभेदे
“ब्राह्मोदैवस्तथैवार्षः प्राजापत्यस्तथासुरः” मनुना अष्ट विवाहानुद्दिश्य
“सहोभौ चरतां धर्ममितिवाचानुभाष्य च। कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिःस्मृतः” इति लक्षित
“त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्या-दयाचितम्। त्र्यहं परञ्च नाश्नीयात् प्राजापत्यमितिस्मृतम्” इति स्मृत्युक्ते द्वादशाहसाध्ये

२ व्रतभेदे न॰।

३ प्रजापत्यधिदेवताके चर्वादौ त्रि॰।

४ प्रव्रज्याश्रमाङ्गेसर्वस्वदक्षिणकेष्टिभेदे स्त्री
“प्राजापत्यां निरुप्येष्टिंसर्ववेदसदक्षिणाम्। आत्मन्यग्नीन् समारोप्य ब्राह्मणःप्रव्रजेद्गृहात्” याज्ञ॰।

५ रोहिणीनक्षत्रे न॰

६ प्रयागतीर्थेन॰ त्रिका॰

७ जैनभेदे पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राजापत्य¦ m. (-त्यः)
1. A form of marriage, the gift of a girl, respectfully by her father to her lover.
2. A name of Alla4ha4ba4d or Praya4ga.
3. The first of the persons, called Va4sude4vas, by the Jainas. n. (-त्यं)
1. A sort of penance, eating once a day for three days in the morning, once in the night for three days subsisting, three days on food given as alms, and fasting three days more.
2. A particular sacrifice performed before appointing a daughter to raise issue in default of male heirs.
3. The asterism Rohi4ni
4. f. (त्या) Giving away the whole of one's property before entering up- on the life of an ascetic or mendicant. E. प्रजापति BRAMHA, and ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राजापत्य [prājāpatya], a. [प्रजापतिर्देवता$स्य यक्]

Sacred to Prajāpati; सर्वदैवत्यं प्रीक्षितं प्राजापत्यमालभन्त Bṛi. Up.1.2.7; Mb. 12.6.44.

Born of Prajāpati (Brahmā); जहुः परि- ग्रहव्रीडां प्राजापत्यास्तपस्विनः Ku.6.34.

Belonging to Prajāpati; प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः R.1.52.

त्यः One of the eight forms of marriage in Hindu law, in which the father gives his daughter to the bridegroom without receiving any present from him in order that the two may live happily and faithfully together; सहोभौ चरतां धर्ममिति वाचानुभाष्य च । कन्याप्रदानमभ्यर्च्यं प्राजापत्यो विधिः स्मृतः ॥ Ms.3.3; or इत्युक्त्वा चरतां धर्मं सह या दीयते$- र्थिने । स कायः (i. e. प्राजापत्यः) पावयेत्तज्जः षट् षड् वंश्यान्सहात्मना ॥ Y.1.6.

N. of the confluence of the Gaṅgā and Yamunā (प्रयाग); (also n.).

(with तिथि) The eighth day in the dark half of the month of Pauṣa.

N. of Viṣṇu.

A kind of fast or penance; (व्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात् प्राजापत्यमिति स्मृतम् ॥); प्राजापत्यं चरेत् कृच्छ्रमब्दमेकं समाहितः Ms.11.15.

The heaven of the manes (पितृलोक).

A descendant of प्रजापति; द्वया ह प्राजापत्या देवाश्चासुराश्च Bṛi. Up.1.3.1.

त्यम् Giving away the whole of one's property before entering upon the life of an ascetic; also प्राजापत्या.

Generative energy, procreative power.

A particular sacrifice (for appointing a daughter to raise issue in default of male heirs).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राजापत्य/ प्रा--जाप See. s.v.

प्राजापत्य mf( आ) is coming or derived from प्रजा-पति, relating or sacred to him AV. etc.

प्राजापत्य m. a descendant of -Pr प्रजा-पति( patr. of पतं-ग, of प्रजावत्, of यक्ष्म-नाशन, of यज्ञ, of विमद, of विष्णु, of संवरण, of हिरण्य-गर्भ) RAnukr.

प्राजापत्य m. (with or scil. विवा-हor विधि)a form of marriage (in which the father gives his daughter to the bridegroom without receiving a present from him) A1s3vGr2. i , 6 Mn. iii , 30 etc.

प्राजापत्य m. (with or scil. कृच्छ्रor उपवास)a kind of fast or penance (lasting 12 days , food being eaten during the first 3 once in the morning , during the next 3 once in the evening , in the next 3 only if given as alms , and a plenary fast being observed during the 3 remaining days Mn. xi , 105 ) Ya1jn5. etc.

प्राजापत्य m. (with शकट, also n. )the chariot of रोहिणी, N. of an asterism Var. Pan5cat.

प्राजापत्य m. (with or scil. तिथि)the 8th day in the dark half of the month पौषCol. ( त्याश् चत्वारः प्रस्तोभाःN. of सामन्s A1rshBr. ; superl. त्य-तमKapisht2h. )

प्राजापत्य m. a son born in the -Pr प्राजापत्यform of marriage Vishn2.

प्राजापत्य m. a क्षत्रियand a वैश्य. GopBr. Vait.

प्राजापत्य m. N. of the confluence of the गङ्गाand यमुनाL. (See. MBh. i , 2097 )

प्राजापत्य m. (with जैनs) N. of the first black वासुदेवL.

प्राजापत्य n. generative energy , procreative power. AV. TS.

प्राजापत्य n. (with or scil. कर्मन्)a partic. kind of generation in the manner of प्रजा-पतिMBh. Hariv.

प्राजापत्य n. a partic. sacrifice performed before appointing a daughter to raise issue in default of male heirs W.

प्राजापत्य n. the world of प्रजापतिMa1rkP.

प्राजापत्य n. (with or scil. नक्षत्रor भ)the asterism रोहिणीMBh. Var.

प्राजापत्य n. (also with अक्षर्य, प्रयस्-वत्and माधुच्छौदस)N. of सामन्s A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sacrifice which युधिष्ठिर per- formed as a preparation to cast off his mortal body. भा. I. १५. ३९; III. १२. ४२; वा. ८१. 3. [page२-441+ २८]
(II)--a मुहूर्त of the day and the night; फलकम्:F1:  Br. III. 3. ४०, ४२; वा. ६१. ७५; ६६. ४१.फलकम्:/F in the month of पुष्य, the eighth day in the dark half of the month; फलकम्:F2:  Ib. ६६. ४३.फलकम्:/F the tenth गान्धर ग्रामिक। फलकम्:F3:  Ib. ८६. ४३.फलकम्:/F
(III)--a form of marriage; others are ब्रह्मा, Daivata, आर्ष, आसुर, गान्धर्व, राक्षस and पैशाच. Vi. III. १०. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


prājāpatya^1  : nt.: A missile of Prajāpati.

(1) It was used by Bhīṣma and Arjuna against each other during the cattle-raid 4. 59. 21;

(2) Employed by Droṇa, along with Aindra, against Yudhiṣṭhira to kill him (jighāṁsuḥ); both missiles were repelled by Yudhiṣṭhira with Māhendrāstra 7. 132. 31-32. [See Prasvāpa which, although prājāpatya, is different from this missile].


_______________________________
*1st word in right half of page p118_mci (+offset) in original book.

Prājāpatya^2  : adj.: of the missile Prasvāpa belonging to Prajāpati 5. 184. 12. [Different from Prājāpatya missile. See Prasvāpa and Prājāpatya^1 ]


_______________________________
*2nd word in right half of page p118_mci (+offset) in original book.

Prājāpatya^1  : nt.: See Kṛtayuga.


_______________________________
*3rd word in left half of page p259_mci (+offset) in original book.

Prājāpatya^2  : nt.: Name of an asterism.

Among the bad omens pointed out by Karṇa to Kṛṣṇa one was related to the lustrous, sharp planet Śanaiścara afflicting the Prājāpatya nakṣatra (= Rohiṇī?) while simultaneously afflicting living beings all the more (prājāpatyaṁ hi nakṣtraṁ grahas tīkṣṇo mahādyutiḥ/śanaiścaraḥ pīḍayati pīḍayan prāṇino 'dhikam) 5. 141. 7 (Nī. on Bom. Ed. 5. 143. 8: prājāpatyaṁ rohiṇīnakṣatram/prajānāṁ patir duryodhanas tadīyaṁ nāma nakṣatram uttarābhādrapadākhyam iti vā/tena patyuḥ pīḍayā prāṇinām api pīḍeti yuktam/yad vā pṛthvīkūrmodarasthāṁ rohiṇīm śanaiścaraḥ pīḍayati tena madhyadeśe mahān kṣayo rājño nāśaś ceti bhāvaḥ/)


_______________________________
*4th word in left half of page p259_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


prājāpatya^1  : nt.: A missile of Prajāpati.

(1) It was used by Bhīṣma and Arjuna against each other during the cattle-raid 4. 59. 21;

(2) Employed by Droṇa, along with Aindra, against Yudhiṣṭhira to kill him (jighāṁsuḥ); both missiles were repelled by Yudhiṣṭhira with Māhendrāstra 7. 132. 31-32. [See Prasvāpa which, although prājāpatya, is different from this missile].


_______________________________
*1st word in right half of page p118_mci (+offset) in original book.

Prājāpatya^2  : adj.: of the missile Prasvāpa belonging to Prajāpati 5. 184. 12. [Different from Prājāpatya missile. See Prasvāpa and Prājāpatya^1 ]


_______________________________
*2nd word in right half of page p118_mci (+offset) in original book.

Prājāpatya^1  : nt.: See Kṛtayuga.


_______________________________
*3rd word in left half of page p259_mci (+offset) in original book.

Prājāpatya^2  : nt.: Name of an asterism.

Among the bad omens pointed out by Karṇa to Kṛṣṇa one was related to the lustrous, sharp planet Śanaiścara afflicting the Prājāpatya nakṣatra (= Rohiṇī?) while simultaneously afflicting living beings all the more (prājāpatyaṁ hi nakṣtraṁ grahas tīkṣṇo mahādyutiḥ/śanaiścaraḥ pīḍayati pīḍayan prāṇino 'dhikam) 5. 141. 7 (Nī. on Bom. Ed. 5. 143. 8: prājāpatyaṁ rohiṇīnakṣatram/prajānāṁ patir duryodhanas tadīyaṁ nāma nakṣatram uttarābhādrapadākhyam iti vā/tena patyuḥ pīḍayā prāṇinām api pīḍeti yuktam/yad vā pṛthvīkūrmodarasthāṁ rohiṇīm śanaiścaraḥ pīḍayati tena madhyadeśe mahān kṣayo rājño nāśaś ceti bhāvaḥ/)


_______________________________
*4th word in left half of page p259_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्राजापत्य&oldid=445876" इत्यस्माद् प्रतिप्राप्तम्