प्राञ्जलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राञ्जलि¦ त्रि॰ प्रबद्धोऽञ्जलिर्येन प्रा॰ व॰।

१ बद्धाञ्जलिपुटेप्रा॰ स॰।

२ बद्धाञ्जलौ पु॰। [Page4507-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राञ्जलि¦ f. (-लिः) Putting the hands together to the forehead as a mark of respect. E. प्र and अञ्जलि the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राञ्जलिः [prāñjaliḥ], a. [प्रसृतौ अञ्जली येन] Folding the hands in supplication, as a mark of respect or humility.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राञ्जलि/ प्रा mf( ई)n. joining and holding out the hollowed open hands (as a mark of respect and humility or to receive alms ; See. अञ्जलि, कृता-ञ्ज्) Mn. MBh. and e.

प्राञ्जलि/ प्रा m. pl. N. of a school of the सामवेद, A1ryav. (also -द्वैत-भृत्; v.l. प्राज्वलनाद्वैत-भृतःand प्राजलाद्वैत-भृत्याः).

"https://sa.wiktionary.org/w/index.php?title=प्राञ्जलि&oldid=365221" इत्यस्माद् प्रतिप्राप्तम्