प्राणन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणनम्, क्ली, (प्र + अन प्राणने + ल्युट् ।) जीव- नम् । इति जटाधरः ॥ (यथा, भागवते । ३ । २६ । ४१ । “क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥” चेष्टनम् । यथा, ऋग्वेदे । १ । ४८ । १० । “विश्वस्य हि प्राणनं जीवनं त्वे वियदुच्छसि सूनरि ॥” “हे सूनरि उषोदेवि विश्वस्य सर्व्वस्य प्राणि- जातस्य प्राणनं चेष्टनं जीवनं प्राणधारणञ्च ।” इति तद्भाष्ये सायनः ॥ प्राणित्यनेनेति । करणे ल्युट् ।) गले, पुं । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणन¦ न॰ प्र + अन--भावे ल्युट्।

१ जीवने जटा॰। करणे ल्युट्।

२ जले पु॰ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणन¦ n. (-नं)
1. Life, living.
2. The throat. E. प्र before, अन् to live or breathe, aff. ल्युट् | [Page503-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणनः [prāṇanḥ], 1 The throat.

Water.

नम् Respiration, breathing.

Life, living.

Producing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणन/ प्रा mfn. vivifying , animating BhP.

प्राणन/ प्रा m. the throat L.

प्राणन/ प्रा n. breathing , respiration RV. MBh. S3am2k.

प्राणन/ प्रा n. the act of vivifying or animating BhP.

"https://sa.wiktionary.org/w/index.php?title=प्राणन&oldid=365538" इत्यस्माद् प्रतिप्राप्तम्