प्राणयात्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणयात्रा¦ स्त्री

६ त॰। प्राणस्य श्वासप्रश्वासादिके

१ प्यापारेउपचारात् तत्साधने

२ भोजमादौ। भोजनेन हि देहेप्राणयात्रानिर्वाहोऽन्यथा मरणेनोत्क्रान्तिः प्राणस्य भोजनंविना स्थित्यभावात्। प्राणयात्राऽस्त्यस्य प्रयोजनत्वेनठन्। प्राणयात्रिक प्राणधारणभोजनयुक्ते विशिष्टभो-गपरे मनुः

६ ।

५७

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणयात्रा¦ f. (-त्रा) Support of life, subsistence. E. प्राण, यात्रा proceeding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणयात्रा/ प्रा f. support of life , subsistence MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्राणयात्रा&oldid=365784" इत्यस्माद् प्रतिप्राप्तम्