प्राणान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणान्त¦ पु॰

६ त॰। मरणे। प्राणान्यः प्रयोजनमस्य ठञ्। प्राणान्तिक। मरणफलके प्रायश्चित्तादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणान्त¦ n. (-न्तं) Death. E. प्राण and अन्त end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणान्त/ प्रा m. " -llife-end " , death Ragh.

प्राणान्त/ प्रा mfn. capital punishment Mn. viii , 359.

"https://sa.wiktionary.org/w/index.php?title=प्राणान्त&oldid=366096" इत्यस्माद् प्रतिप्राप्तम्