प्रातिपक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिपक्ष¦ mfn. (-क्षः-क्षी-क्षं)
1. Hostile, belonging to an enemy.
2. Ad- verse, contrary. E. प्रतिपक्ष, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिपक्ष [prātipakṣa], a. (-क्षी f.)

Contrary, adverse.

Hostile, inimical.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिपक्ष/ प्राति--पक्ष mf( ई)n. belonging to the enemy , hostile , adverse , contrary S3is3.

"https://sa.wiktionary.org/w/index.php?title=प्रातिपक्ष&oldid=366877" इत्यस्माद् प्रतिप्राप्तम्