प्रातिहार्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिहार्यम् [prātihāryam], 1 Juggling, conjuring, legerdemain.

Working miracles.

A miracle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिहार्य/ प्राति--हार्य n. (fr. -हार)the office of a door-keeper Nalac.

प्रातिहार्य/ प्राति--हार्य n. jugglery , working miracles , a miracle Lalit. Ka1ran2d2. DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=प्रातिहार्य&oldid=367167" इत्यस्माद् प्रतिप्राप्तम्