प्रावरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावरणम्, क्ली, (प्रावृणोत्यनेन गात्रमिति । प्र + आ + वृ + करणे ल्युट् ।) उत्तरीयवस्त्रम् । तत्पर्य्यायः । प्रच्छादनम् २ संव्यानम् ६ उत्त- रीयकम् ४ । इति हेमचन्द्रः ॥ (यथा, राज- तरङ्गिण्याम् । ४ । ६७४ । “बन्धकीपादमुद्राङ्कचारुप्रावरणादि सः । गौरवार्हान् दुराचारैः सचिवान् पर्य्यधापयत् ॥”) प्रकृष्टावरणञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावरण¦ न॰ प्र + आ + वृ--करणे ल्युट्।

१ आच्छादनवस्त्रे

२ उत्तरीयवस्त्रे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावरण¦ n. (-णं)
1. An upper or outer garment.
2. Any covering, E. प्र and आङ् before, वृ to cover, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावरणम् [prāvaraṇam], A garment, covering; especially an upper garment, cloak, mantle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावरण/ प्रा- n. ( ifc. f( आ). )covering , veiling A1past.

प्रावरण/ प्रा- n. a cover , upper garment , cloak , mantle S3Br. etc. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावरण न.
(प्र + आ + वृ + ल्युट्) (दीक्षा में यजमान द्वारा उष्णीष = पगड़ी से शिर को) ढकने का कृत्य, मा.श्रौ.सू. 7.2.1.25।

"https://sa.wiktionary.org/w/index.php?title=प्रावरण&oldid=479574" इत्यस्माद् प्रतिप्राप्तम्