प्रावृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृतम्, त्रि, (प्राव्रियते स्मेति । प्र + आ + वृ + क्तः ।) प्रकृष्टावरणम् । ओडितवस्त्रम् । इति भरतः ॥ तत्पर्य्यायः । निवीतम् २ । इत्यमरः ॥ निवृतम् ३ । इति तट्टीकायां स्वामी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृत वि।

आच्छादितवस्त्रम्

समानार्थक:निवीत,प्रावृत

2।6।113।2।4

पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम्. क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृत¦ न॰ प्र + आ + वृ--कर्मणि क्त।

१ प्रकर्षेण आवृते वस्त्रे प्रकर्षेण

२ आवृतमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृत¦ mfn. subst. (-तः-ता-तं) A veil, a wrapper, a cloak or mantle. Adj. Covered, inclosed, encompassed, E. प्र before, वृ with आङ् prefix, to cover, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृत [prāvṛta], p. p.

Enclosed, snrrounded, covered, screened.

Put on (as a garment).

Filled with.-तः, -तम् A veil, mantle, wrapper (-f. also).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृत/ प्रा-वृत mfn. covered , enclosed , screened , hid in( instr. or comp. ) RV. etc.

प्रावृत/ प्रा-वृत mfn. put on (as a garment) Hcar. Katha1s. Hit.

प्रावृत/ प्रा-वृत mfn. filled with( instr. ) R.

प्रावृत/ प्रा-वृत m. n. a veil , mantle , wrapper L.

प्रावृत/ प्रा-वृत n. covering , concealing Gaut.

"https://sa.wiktionary.org/w/index.php?title=प्रावृत&oldid=369767" इत्यस्माद् प्रतिप्राप्तम्