प्राशस्त्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राशस्त्यम् [prāśastyam], Excellence, praiseworthiness, pre-eminence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राशस्त्य/ प्रा--शस्त्य n. (fr. -शस्त)the being praised , celebrity , excellence Ma1lati1m. Katha1s.

प्राशस्त्य etc. See. under 3. प्रा, p. 702 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=प्राशस्त्य&oldid=503020" इत्यस्माद् प्रतिप्राप्तम्