प्रेक्षक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षक¦ m. (-कः) A spectator, a beholder, one of an audience. E. प्र be- fore, ईक्ष् to see, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षकः [prēkṣakḥ], A spectator, looker on, beholder, sight-seer; प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः Sāṅ. K.65.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षक/ प्रे mf( इका)n. looking at , viewing or intending to view MBh. R. Hariv.

प्रेक्षक/ प्रे mf( इका)n. considering , judging Ya1jn5. Sch.

प्रेक्षक/ प्रे m. a spectator , member of an audience Ma1nGr2.

"https://sa.wiktionary.org/w/index.php?title=प्रेक्षक&oldid=503031" इत्यस्माद् प्रतिप्राप्तम्