प्रेप्सु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेप्सु¦ mfn. (-प्सुः-प्सुः-प्सु) Desirous of obtaining. E. प्र before, अप् to ob- tain, desid. v., उ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेप्सु [prēpsu], a.

Desirous of obtaining, wishing, seeking, longing for; अफलप्रेप्सुना कर्म यत् तत् सात्त्विकमुच्यते Bg.18. 23.

Aiming at.

Supposing, assuming.

Anxious to deliver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेप्सु/ प्रे mfn. wishing to attain , desirous of obtaining , seeking , longing for , aiming at( acc. or comp. ) Mn. MBh. etc.

प्रेप्सु/ प्रे mfn. anxious to rescue or save(See. प्रा-ण-प्र्)

प्रेप्सु/ प्रे mfn. supposing , assuming Nir. vi , 32.

"https://sa.wiktionary.org/w/index.php?title=प्रेप्सु&oldid=372958" इत्यस्माद् प्रतिप्राप्तम्