प्रोक्तः

विकिशब्दकोशः तः

प्रोक्तः

संस्कृतभाषा[सम्पाद्यताम्]

  • अभिहितः, उदाहृतः, परिकीर्त्तितः, स्मृतः, शब्दितः, संज्ञितः, अभिधानः, आख्यः, आह्वः, आह्वयः, नामधेयः, नीलोत्पलनाम, नीलोत्पलाभिधानं सरः, आहूतः, निमन्त्रितः।

अर्थः[सम्पाद्यताम्]

  • प्रोक्तः नाम आह्वः।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • अभिहितः - Called.
  • नीलोत्पलनाम - A Lake called blue-lotus.
  • आहूतः - Summoned, invited.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಉಪದ್ವ್ಯಾಪ, ಕೆಲಸಕ್ಕೆಕರೆದ.
  • तेलुगु - పిలవబడ్డ, పిలిచిన.
  • हिन्दी - नाम क.
"https://sa.wiktionary.org/w/index.php?title=प्रोक्तः&oldid=506841" इत्यस्माद् प्रतिप्राप्तम्