प्रोत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोतम्, क्ली, (प्र + वेञ् स्यूतौ + क्तः । यजादि- त्वात् सम्प्रसारणम् ।) वस्त्रम् । इति जटाधरः ॥

प्रोतम्, त्रि, (प्र + वेञ् + क्तः । यजादित्वात् सम्प्र- सारणम् ।) खचितम् । इति मेदिनी । ते, ३७ ॥ स्यूतम् । (यथा, श्रीकण्ठचरिते । १५ । २५ । “नीरन्ध्रमात्तपरिरम्भविजृम्भणस्य रम्भोरुभिः सह विलासिजनस्य कामः । प्रोतं विधातुमिव चेतसि रागसूत्रं रोमाञ्चसूचिनिचयं प्रचुरीचकार ॥”) गुम्फितम् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत¦ त्रि॰ प्र + वे--स्यूतौ क्त सम्प्रसारणम्।

१ प्रकर्षेण स्यूते

२ ग्रथिते वस्त्रे न॰ जटा॰। भावे क्त।

३ सीवने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत¦ mfn. (-तः-ता-तं) Sewn or stitched.
2. Tied, strung.
3. Set, inlaid.
4. Impaled.
5. Joined, connected. n. (-तं) Cloth, clothes. E. प्र before, वे to weave or sew, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत [prōta], p. p. [प्र-वे-स्यूतौ-क्त संप्रसारणम्]

Sewn, stitched; तटाभिघातादिव लग्नपङ्के धुन्वन् मुहुः प्रोतघने विषाणे Ku.7.49.

Extended lengthwise or perpendicularly (opp. ओत).

Tied, bound, fastened; प्रासप्रोतप्रवोरोल्बणरुधिरपरा ...... Mv.6.33.

Pierced, transfixed; शूले प्रोतः पुराणर्षिरचौर- श्चौरशङ्कया Mb.1.63.92; शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापा- दन्तःशल्य इवासीत् क्षितिपो$पि ॥ R.9.75.

Passed or come through; तरुच्छिद्रप्रोतान् i. e. (चन्द्रकिरणान्) बिसमिति करी संकलयति K. P.19.

Set, inlaid; Mv.1.35.

Joined, connected; मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव Bg.7.7. -तम् A garment, woven cloth.

Comp. उत्सादनम् an umbrella.

a cloth house, tent. -घन a. immersed in clouds. -शूल a. put on a spit, impaled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत/ प्रो See. s.v.

प्रोत/ प्रो mfn. (fr. प्र+ उत, or ऊत; वे)sewed ( esp. with the threads lengthwise , and opp. to ओ-तSee. under आ-वे, p.156)

प्रोत/ प्रो mfn. strung on , fixed on or in , put or sticking in( loc. or comp. ) ChUp. MBh. etc.

प्रोत/ प्रो mfn. set , inlaid MBh.

प्रोत/ प्रो mfn. contained in( loc. ) , pervaded by( instr. ) S3Br. Up.

प्रोत/ प्रो mfn. fixed , pierced , put on (a spit) MBh. Ka1v. etc.

प्रोत/ प्रो m. n. woven cloth , clothes L.

"https://sa.wiktionary.org/w/index.php?title=प्रोत&oldid=373850" इत्यस्माद् प्रतिप्राप्तम्