प्लक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लक्ष, ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । ञ, प्लक्षति प्लक्षते । इति दुर्गादासः ॥

प्लक्षः, पुं, (प्लक्ष्यते भक्ष्यते विहगादिभिरिति । प्लक्ष + कर्म्मणि घञ् ।) वृक्षविशेषः । पाकुड इति भाषा । तत्पर्य्यायः । जटी २ पर्कटी ३ । इत्य- मरः ॥ पर्कटिः ४ प्लक्ष ५ प्लीक्षा ६ जटिः ७ । इति शब्दरत्नावली ॥ कपीतनः ८ क्षीरी ९ सुपार्श्वः १० कमण्डलुः ११ शृङ्गी १२ अव- रोहशाखी १३ गर्द्दभाण्डः १४ कपीतकः १५ दृढप्ररोहः १६ प्लवकः १७ प्लवङ्गः १८ महा- बलः १९ ॥ ह्रस्वप्लक्षपर्य्यायः । सूक्ष्मः २० सुशीतः २१ शीतवर्य्यकः २२ पुण्ड्रः २३ महा- वरोहः २४ ह्रस्वपर्णः २५ पिम्बरिः २६ भिदुरः २७ मङ्गलच्छायः २८ । अस्य गुणाः । कटु- त्वम् । कषायत्वम् । शिशिरत्वम् । रक्तदोष- मूर्च्छाभ्रमप्रलापनाशित्वञ्च । इति राजनि- र्घण्टः ॥ व्रणयोनिगददाहपित्तकफशोथरक्त पित्तनाशित्वम् । पर्कटी च स्त्रियामपि । इति भावप्रकाशः ॥ कन्दरालवृक्षः । द्बीपभेदः । अश्वत्थवृक्षः । इति मेदिनी । षे, १७ ॥ पक्षकः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लक्ष पुं।

प्लक्षः

समानार्थक:प्लक्ष,जटिन्,पर्कटि

2।4।32।2।1

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि। प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः॥

अवयव : प्लक्षस्य_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

प्लक्ष पुं।

कपीतनवृक्षः

समानार्थक:गर्दभाण्ड,कन्दराल,कपीतन,सुपार्श्वक,प्लक्ष

2।4।43।2।1

गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः। प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लक्ष¦ भक्षणे भ्वा॰ उभ॰ सक॰ सेट्। प्लक्षति ते अप्लक्षीत् अप्ल-क्षिष्ट पप्लक्ष क्षे। प्लक्षः।

प्लक्ष¦ पु॰ प्लक्ष्यते कीटैः प्लक्ष--कर्मणि घञ्। (पाकुड)

१ वृक्षेअमरः। प्रक्ष्लसमीपस्थानात्

२ निःसृतायां धरस्वत्यांच भा॰ व॰

८४ अ॰। तस्याः प्लक्षप्रस्रवणात् जातणात्तथात्वम्
“प्रभवश्च सरस्वत्याः प्लक्षप्रस्रवणं मतम्” भा॰ श॰

५० अ॰।

३ प्लक्षद्वीपचिह्निते द्वीपभेदे पु॰
“प्लक्षो जम्बूप्रमाणो द्वीपः ख्यातिकरो हिरण्मय उत्थितोयत्राग्निरुपास्ते सप्तजिह्वः। तस्याधिपतिः प्रियव्रता-त्मज इध्वजिह्वः स्वं द्वीप्रं सप्त वर्षाणि विभज्य सप्तवर्ष-नामभ्य आत्मजेभ्य आकलथ्य स्वयमात्मयोगेनोपरराम। शिवं यवस सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षा-णि। तेषु गिरयो नद्यश्च सप्तैवामिज्ञाताः मणिकूटो[Page4543-a+ 38] वज्रकूटः शतशृङ्ग इन्द्रसेनो ज्योतिष्मान् सुवर्णो हिर-ण्यष्ठीवो मेघमाल इति सेतुशैलाः। अरुणा नृम्णा-ङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरेतिमहानद्यः। यासां जलोपस्पर्शनविधूतंरजस्तमसोहंस-पतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषोविबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्ययाभगवन्तं त्रयीमयं सूर्य्यमात्मानं यजन्ते” भाग॰

५ ।

२० ।
“क्षारोदेन यथा द्वीपी जम्बुसंज्ञोऽभिवेष्टितः। संवेष्ट्य-क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः। जम्बुद्वीपस्य विस्तारःशतसाहस्रसस्मितः। स एव द्विगुणो व्रह्मन्! प्लक्षद्वीपो-ऽप्युदाहृतः। सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै। ज्येष्ठः शान्तभयो नाम शैशिरस्तदनन्तरः। सुखोदय-न्तथानन्दः शिवः क्षेमक एव च। ध्रुवश्च सप्तमस्तेषांप्लक्षद्वीपेश्वरा इमे। पूर्वं शान्तभयं वर्षं शिशिरं सुखदंतथा। आनन्दश्च शिवर्ञ्चैव क्षेमकः ध्रुवएव च। मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्बता। सप्तैव तेषां नामानिशृणुष्व मुनिसत्तम!। गोमेदश्चैव चन्द्रश्च नारदो दु-न्दुभिस्तथा। सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः। वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघाः। वसन्ति देवग-न्धर्वसहिताः सततं प्रजाः। तेषु पुण्याः जनपदाश्चिराच्चम्रियते जनः। नाधयो व्याधयो वापि सर्वकालसुखंहि तत्। तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः। नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः। अनुतप्ताशिखा चैव विपापा दिविगा क्रमुः। अमृता सुकृताचैव सप्तैतास्तत्र निम्नगाः। एते शैलास्तथा नद्यः प्र-धानाः कथितास्तव। क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सह-स्रशः। ताः पिवन्ति सदा हृष्टा नदीर्जनपदास्तु ते। अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी प्रजा। नतत्रास्ति युगावस्था तेषु स्थानेषु सप्तसु। त्रेतायुगसमःकालः सर्वदैव महामुने!” विष्णुपु॰। कल्पभेदान्नामभेदः। तदुत्तरं वनस्य णत्वम् प्लक्षवणम्। प्लक्षस्यादूरदेशादि छनडा॰ कुकुच्। प्लक्षकीय तत्समीपादौ त्रि॰।

प्लक्ष¦ न॰ प्लक्षस्य समूहः, तस्य विकारस्तस्य फलं वा अण् नलुप्।

१ प्लक्षवृक्षफले

२ तद्विकारे

३ तत्समुदाये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लक्ष¦ r. 1st cl. (प्लक्षति-ते) To eat.

प्लक्ष¦ m. (-क्षः)
1. Waved-leaf fig-tree, (Ficus infectoria.)
2. Another tree, (Hibiscus populneoides.)
3. The holy fig, (Fious religiosa.)
4. One of the seven Dwi4pas or continents, into which the world is divided.
5. A private or back-door. E. प्लष् to burn, Una4di aff. स, and अ substituted for the penultimate vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लक्षः [plakṣḥ], [प्लक्षते कीटैः प्लक्ष्-कर्मणि घञ्]

The Indian fig-tree; प्लक्षप्ररोह इव सौधतलं विभेद R.8.93;13.71; कपित्थैः किंशुकैः प्लक्षैः Parṇāl.4.62.

One of the seven Dvīpas or continents of the world; प्लक्षो जम्बूप्रमाणो द्वीपः ख्यातिकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वः Purāṇam.

A side or back-door, a private entrance.

The space at the side of a door. -Comp. -जाता, -समुद्रवाचका an epithet of the river Sarasvatī. -तीर्थम्, -प्रस्रवणम्, -राज् -m. the place where the Sarasvatī rises. -द्वारम् a back-door, a side-entrance; Matsya P.264.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लक्ष m. the waved-leaf fig-tree , Ficus Infectoria (a large and beautiful tree with small white fruit) AV. etc.

प्लक्ष m. the holy fig-tree , Ficus Religiosa L.

प्लक्ष m. Thespesia Populneoides L.

प्लक्ष m. a side door or the space at the -sspace of a -ddoor L.

प्लक्ष m. = द्वीपPur.

प्लक्ष m. N. of a man TBr.

प्लक्ष m. (with प्रास्रवण)= -प्रस्रवणTa1n2d2Br. S3rS.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the lord of forest trees; acted calf for trees to milk the cow-earth; sticks of this tree to be used in ceremonies connected with the कृष्णाष्टमिव्रतम् and the digging of tanks. फलकम्:F2:  Ib. ५६. 7; ५८. १०.फलकम्:/F ^1 M. 8. 8; १०. २८; [page२-451+ ३३]
(II)--a son of दारुक; an अवतार् of the Lord. वा. २३. १९६.
(III)--a continent; a part of किम्पुरुष equal to Nandana; there is a प्लक्ष tree here. वा. ३३. ११; ४६. 4.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Plakṣa is the name of the waved leaf fig-tree (Ficus infectoria), a large and beautiful tree with small white fruit. It is mentioned in the Atharvaveda[१] and the Taittirīya Saṃhitā[२] along with the Nyagrodha and the Parṇa. Its name is altered in the latter Saṃhitā[३] to Prakṣa for the sake of an etymology. It is also mentioned in the Brāhmaṇas.[४]

  1. v. 5, 5.
  2. vii. 4, 12, 1. Cf. iii. 4, 8, 4;
    Maitrāyaṇī Saṃhitā, iii. 10, 2.
  3. vi. 3, 10, 2.
  4. Aitareya Brāhmaṇa, vii. 32;
    viii. 16;
    Taittirīya Brāhmaṇa, iii. 8, 19, 2;
    Śatapatha Brāhmaṇa, iii. 8, 3, 10, 12, etc.

    Cf. Zimmer, Altindisches Leben, 58.
"https://sa.wiktionary.org/w/index.php?title=प्लक्ष&oldid=474031" इत्यस्माद् प्रतिप्राप्तम्