फक्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्व¦ r. 1st cl. (फक्कति)
1. To creep, to move slowly or sluggishly.
2. To behave ill, to practise ill or improper conduct.

"https://sa.wiktionary.org/w/index.php?title=फक्व&oldid=375590" इत्यस्माद् प्रतिप्राप्तम्