फञ्जि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जि(ञ्जी)¦ स्त्री भन्ज--इव पृषो॰ वा ङीप्। भार्ग्याम्(वामनहाटि) राजनि॰।

"https://sa.wiktionary.org/w/index.php?title=फञ्जि&oldid=375605" इत्यस्माद् प्रतिप्राप्तम्