फञ्जिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका, स्त्री, (भनक्ति रोगानिति । भञ्ज आम- र्द्दने + ण्वुल् । पृषोदरादित्वात् भस्य फः । टापि अत इत्वम् ।) ब्राह्मणयष्टिका । इत्य- मरः । २ । ४ । ८९ ॥ (यथा, वैद्यकरसेन्द्रसार- संग्रहे ज्वराधिकारे बृहच्चूडामणिरसे । “निर्गुण्डी फञ्जिका वासारविमूलत्रिकण्टकैः ॥” “फञ्जिका ब्राह्मणयष्टिका ।” इति तट्टीका ॥) देवताडः । दुरालभा । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका¦ स्त्री भञ्जति रोगान् भन्ज--मर्दने ण्वुल् पृषो॰। (वामनहाटि)

१ वृक्षे अमरः।

२ देवताडे

२ दूरालभायांशब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका¦ f. (-का)
1. A plant, (Siphonanthus Indica.)
2. A species of Hedysarum, (H. alhagi.) E. भञ्ज् to break, (disease,) aff. ण्वुल्, and the radical initial changed to फ | [Page509-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका [phañjikā], Alhagi Maurorum (Mar. धमासा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिका f. id. L.

फञ्जिका f. Lipeocercis Serrata L.

फञ्जिका f. Alhagi Maurorum L.

"https://sa.wiktionary.org/w/index.php?title=फञ्जिका&oldid=375610" इत्यस्माद् प्रतिप्राप्तम्