फञ्जिपत्रिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जिपत्रिका, स्त्री, (भनक्ति रोगानिति भञ्जि । पृषोदरादित्वात् भस्य फः । फञ्जि रोगहारकं पत्रं यस्याः । कप् । ठाप् । अत इत्वम् ।) आखुपर्णी । इति रत्नमाला ॥ (विवृतिरस्या आखुपर्णीशब्दे ज्ञातव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=फञ्जिपत्रिका&oldid=152425" इत्यस्माद् प्रतिप्राप्तम्