फञ्जी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जी, स्त्री, (भनक्ति रोगानिति । भञ्ज + अच् । पृषोदरादित्वात् भस्य फः । गौरादित्वात् ङीष् ।) भार्गी । इति राजनिर्घण्टः ॥ (यथा, वैद्यक- चक्रपाणौ श्वासाधिकारे । “अमृता नागरफञ्जीव्याघ्रीपर्णाससाधितः क्वाथः । पीतः सकणाचूर्णः कासश्वासौ निहन्त्याशु ॥” तथाचास्या गुणाः हारीते प्रथमस्थाने दशमे- ऽध्याये । “वत्सादनी तथा फञ्जी तैलपर्णी तु सिंहिका । चक्रमर्द्दक इत्यन्ये दुर्ज्जरा वातकोपनाः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जी [phañjī], Clerodendrum Siphonantus (Mar. भारंग, धमासा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फञ्जी f. Clerodendrum Siphonantus L.

"https://sa.wiktionary.org/w/index.php?title=फञ्जी&oldid=375636" इत्यस्माद् प्रतिप्राप्तम्