फटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फटः, पुं स्त्री, (स्फुट विकसने + पचाद्यच । पृषो- दरादित्वात् साधुः) फणा । इत्यमरजटाधरौ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फटः [phaṭḥ], 1 The expanded hood of a snake (फटा also in this sense); निर्विषेणापि सर्पेण कर्तव्या महती फटा (फणा v. l.); विषं भवतु मा भूदा वा फटाटोपो भयंकरः Pt.1.24.

A tooth.

A rogue, cheat (कितव).

"https://sa.wiktionary.org/w/index.php?title=फटः&oldid=375646" इत्यस्माद् प्रतिप्राप्तम्