फट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फट्, व्य, अनुकरणशब्दः । अस्त्रबीजम् । यथा । फडस्त्रं शस्त्रमायुधम् । इति बीजवर्णाभिधा- नम् ॥ * ॥ शान्तिकुम्भक्षालने अर्घ्यपात्रक्षालने अर्घ्यजलेन पूजोपकरणाभ्युक्षणे अन्तरीक्षग- विघ्नोत्सारणे विकिरक्षेपणे गन्धपुष्पाभ्यां करशोधने अघमर्षणे पापपुरुषताडने कराङ्ग- न्यासे नैवेद्यप्रोक्षणे होमाग्नेः क्रव्यादांशत्यागे होमाग्न्यावाहने तदग्निप्रोक्षणादौ च फडिति- मन्त्रस्य प्रयोगः ॥ (यथा, भागवते । ६ । ८ । १० । “सविसर्गं फडन्तं तत् सर्व्वदिक्षु विनिर्द्दिशेत् ॥” विशीर्णादौ, त्रि । यथा, वाजसनेयसंहितायाम् । ७ । ३ । “देवां£शो यस्मै त्वेडे तत्सत्यमुपरि प्रुता भङ्गेन हतोऽसौ फट् ॥” “असौ द्वेष्यो हतो निहतः सन् फट् विशीर्णो भवतु ञिफला विशरणे अस्य क्विबन्तस्यैतद्रूपम् । फलतीति फट् डलयोरैक्यम् । स्वाहाकारस्थाने फडित्यभिचारे प्रयुज्यते ।” इति तद्भाष्ये वेद- दीपे महीधरः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फट्¦ अव्य॰ स्फुट--क्विप् पृषो॰।

१ योगे तन्त्रोक्ते

२ अस्त्रनामकेमन्त्रभेदे च।

३ अनुकरणशब्दे तस्य नम आदिवद् द्रव्य-विशेषस्य त्यागार्थताऽपि। शान्तिकुम्भक्षालने, अर्घ्यपात्र-क्षालने, अर्घ्यजलेन पूजीपकरणाभ्युक्षणे, अन्तरीक्ष-गविघ्नोत्सारणाय विकिरक्षेपणे, गन्धपुष्पाध्यां करशोधने,अघमर्षणे पापपुरुषताडने, कराङ्गन्यासे, नैवेद्यप्रोक्षणे,होमाग्नेः क्रव्यादांशत्यागे, होमाग्न्यावाहने, तदग्नि-प्रोक्षणादौ च इत्याद्येषु कर्मसु अस्य प्रयोगः नाना-तन्त्रेषु दर्शितः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फट्¦ Ind. Exclamation of no meaning, forming part of a Mantra or in- cantation. E. स्फुट् to burnt, aff. क्विप्, and the deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फट् [phaṭ], ind. An onomatopoetic word used mystically in uttering spells or incantations; अस्त्राय फट्; सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् Bhāg.6.8.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फट् ind. (onom.) crack! VS. AV. TA1r. (also a mystical syllable used in incantation).

"https://sa.wiktionary.org/w/index.php?title=फट्&oldid=375666" इत्यस्माद् प्रतिप्राप्तम्