फणभृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणभृत्, पुं, (फणं बिभर्त्तीति । भृ + क्विप् तुक् च ।) सर्पः । इति हेमचन्द्रः । ४ । ३६९ ॥ (यथा, राजेन्द्रकर्णपूरे । ४ । “व्याप्तव्योमतले मृगाङ्कधवले निर्धौतदिङ्मण्डले देवत्वद्यशसि प्रशान्ततमसि प्रौढे जगत् प्रेयसि । कैलासन्ति महीभृतः फणभृतः शेषन्ति पाथोधयः क्षीरोदन्ति सुरद्विपन्ति करिणो हंसन्ति पुंस्कोकिलाः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणभृत्¦ m. (-भृत्) A snake. E. फण a hood, and भृत् who possesses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणभृत्/ फण--भृत् m. = -करKir. Ra1jat.

फणभृत्/ फण--भृत् m. N. of the number 9 (or 8) S3rutab.

"https://sa.wiktionary.org/w/index.php?title=फणभृत्&oldid=375697" इत्यस्माद् प्रतिप्राप्तम्