फणिजिह्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिजिह्वा, स्त्री, (फणिजिह्वेव आकृतिरस्त्यस्या इति अच् ।) महाशतावरी । महासमङ्गा । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिजिह्वा¦ स्त्री फणिजिह्वा आकारेऽस्त्यस्य अच्।

१ महा शतावर्य्याम्

२ महासमङ्गायाञ्च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिजिह्वा/ फणि--जिह्वा f. " -sspecies's tongue " , N. of 2 plants( महा-शतावरीand महा-समङ्ग) L.

"https://sa.wiktionary.org/w/index.php?title=फणिजिह्वा&oldid=375852" इत्यस्माद् प्रतिप्राप्तम्