फणितल्पग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणितल्पगः, पुं, (फणी शेष एव तल्पं फणि- तल्पं तस्मिन् गच्छतीति । गम + डः ।) विष्णुः । सर्पशय्यायां गच्छति यः । इति व्युत्पत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणितल्पग¦ पु॰ फणिरूपे तल्पे गच्छति तिष्ठति गम--ड। शेषशायिनि विष्णौ शब्दार्थकल्प॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणितल्पग¦ m. (-गः) VISHN4U whose bed in the serpent Se4sha. E. फणि a snake, तल्प a bed, and ग who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणितल्पग/ फणि--तल्प-ग m. " resorting to a serpent as a couch " , N. of विष्णुL.

"https://sa.wiktionary.org/w/index.php?title=फणितल्पग&oldid=375886" इत्यस्माद् प्रतिप्राप्तम्