फणितल्पगः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणितल्पगः, पुं, (फणी शेष एव तल्पं फणि- तल्पं तस्मिन् गच्छतीति । गम + डः ।) विष्णुः । सर्पशय्यायां गच्छति यः । इति व्युत्पत्तिः ॥

"https://sa.wiktionary.org/w/index.php?title=फणितल्पगः&oldid=152464" इत्यस्माद् प्रतिप्राप्तम्