फलग्रन्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्रन्थ/ फल--ग्रन्थ m. a work describing the effects (of celestial phenomena on the destiny of men) VarBr2S. Sch.

फलग्रन्थ/ फल--ग्रन्थ m. N. of works.

"https://sa.wiktionary.org/w/index.php?title=फलग्रन्थ&oldid=376360" इत्यस्माद् प्रतिप्राप्तम्