फलत्रयम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रयम्, क्ली, (फलस्य त्रयम् ।) द्राक्षापरूष- काश्मर्य्यः । (यथा, -- “द्राक्षपरूषकाश्मर्य्यैः फलत्रयमुदाहृतम् ॥” इति वैद्यकपरिभाषायाम् ॥) त्रिफला । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=फलत्रयम्&oldid=152514" इत्यस्माद् प्रतिप्राप्तम्