फलदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलदः, पुं, (फलं ददातीति । दा + “आतोऽनुप- सर्गे ।” ३ । २ । ३ । इति कः ।) वृक्षः । इति धरणिः ॥

फलदः, त्रि, (फलं ददातीति । दा + कः ।) फल- दाता । यथा, -- “विशिष्टफलदा कन्या निष्कामाणां विमुक्तिदा ॥” इति मलमासतत्त्वधृतविष्णुपुराणवचनम् ॥

"https://sa.wiktionary.org/w/index.php?title=फलदः&oldid=152518" इत्यस्माद् प्रतिप्राप्तम्