बंहिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहिष्ठः, त्रि, (अयमेषामतिशयेन बहुलः । बहुल + “अतिशायने तमबिष्ठनौ ।” ५ । ३ । ५५ । इति इष्ठन् । “प्रियस्थिरेति ।” ६ । ४ । १५७ । इति बंहि-आदेशः ।) अतिशयबहुलः । इत्यमरः ॥ (यथा, महाभारते । १२ । ३२८ । ३९ । “योऽद्भिः संयोज्य जीमूतान् पर्य्यन्याय प्रय- च्छति । उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहिष्ठ वि।

अतिशयेन_बहुलः

समानार्थक:बंहिष्ठ

3।1।111।2।6

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते। क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहिष्ठ¦ त्रि॰ अतिशयेन बहुः इष्ठन् बंहादेशः। अतिशय-बहुले अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Very much, excessively many. E. बहु much, इष्ठन् superlative aff. form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहिष्ठ [baṃhiṣṭha], a.

Most abundant, very great, excessive; (superl. of बहुल q. v.).

Very low or deep.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहिष्ठ mfn. (superl. of बहुलPa1n2. 6-4 , 157 )strongest , most abundant , most RV. MBh.

बंहिष्ठ mfn. very low or deep Ba1lar.

बंहिष्ठ mfn. =next , S3a1ntis3. Sch.

"https://sa.wiktionary.org/w/index.php?title=बंहिष्ठ&oldid=378748" इत्यस्माद् प्रतिप्राप्तम्