बकुलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुलः [bakulḥ], 1 A kind of tree, Mimusops Elengi, (said according to the convention of poets to put forth blossoms when sprinkled by young women with monthfuls of wine); काङ्क्षत्यन्यो (केसरः or बकुलः) वदनमदिरां दोहदच्छद्यना$स्याः Me.8; बकुलः सीधुगण्डूषसेकात् (विकसति); तव निश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया R.8.64; (for similar conventions about other trees see the quotation under अशोक).

a kind of drug. -लम् The fragrant flower of this tree; कृती मालाकरो बकुलमपि कुत्रापि निदधे Bv.1.54. -ली A kind of drug.

"https://sa.wiktionary.org/w/index.php?title=बकुलः&oldid=378955" इत्यस्माद् प्रतिप्राप्तम्